1 थिस्सलुनीकियों 2:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script13 yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari13 यस्मिन् समये यूयम् अस्माकं मुखाद् ईश्वरेण प्रतिश्रुतं वाक्यम् अलभध्वं तस्मिन् समये तत् मानुषाणां वाक्यं न मत्त्वेश्वरस्य वाक्यं मत्त्वा गृहीतवन्त इति कारणाद् वयं निरन्तरम् ईश्वरं धन्यं वदामः, यतस्तद् ईश्वरस्य वाक्यम् इति सत्यं विश्वासिनां युष्माकं मध्ये तस्य गुणः प्रकाशते च। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script13 যস্মিন্ সমযে যূযম্ অস্মাকং মুখাদ্ ঈশ্ৱৰেণ প্ৰতিশ্ৰুতং ৱাক্যম্ অলভধ্ৱং তস্মিন্ সমযে তৎ মানুষাণাং ৱাক্যং ন মত্ত্ৱেশ্ৱৰস্য ৱাক্যং মত্ত্ৱা গৃহীতৱন্ত ইতি কাৰণাদ্ ৱযং নিৰন্তৰম্ ঈশ্ৱৰং ধন্যং ৱদামঃ, যতস্তদ্ ঈশ্ৱৰস্য ৱাক্যম্ ইতি সত্যং ৱিশ্ৱাসিনাং যুষ্মাকং মধ্যে তস্য গুণঃ প্ৰকাশতে চ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script13 যস্মিন্ সমযে যূযম্ অস্মাকং মুখাদ্ ঈশ্ৱরেণ প্রতিশ্রুতং ৱাক্যম্ অলভধ্ৱং তস্মিন্ সমযে তৎ মানুষাণাং ৱাক্যং ন মত্ত্ৱেশ্ৱরস্য ৱাক্যং মত্ত্ৱা গৃহীতৱন্ত ইতি কারণাদ্ ৱযং নিরন্তরম্ ঈশ্ৱরং ধন্যং ৱদামঃ, যতস্তদ্ ঈশ্ৱরস্য ৱাক্যম্ ইতি সত্যং ৱিশ্ৱাসিনাং যুষ্মাকং মধ্যে তস্য গুণঃ প্রকাশতে চ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script13 ယသ္မိန် သမယေ ယူယမ် အသ္မာကံ မုခါဒ် ဤၑွရေဏ ပြတိၑြုတံ ဝါကျမ် အလဘဓွံ တသ္မိန် သမယေ တတ် မာနုၐာဏာံ ဝါကျံ န မတ္တွေၑွရသျ ဝါကျံ မတ္တွာ ဂၖဟီတဝန္တ ဣတိ ကာရဏာဒ် ဝယံ နိရန္တရမ် ဤၑွရံ ဓနျံ ဝဒါမး, ယတသ္တဒ် ဤၑွရသျ ဝါကျမ် ဣတိ သတျံ ဝိၑွာသိနာံ ယုၐ္မာကံ မဓျေ တသျ ဂုဏး ပြကာၑတေ စ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script13 yasmin samayE yUyam asmAkaM mukhAd IzvarENa pratizrutaM vAkyam alabhadhvaM tasmin samayE tat mAnuSANAM vAkyaM na mattvEzvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaM nirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyam iti satyaM vizvAsinAM yuSmAkaM madhyE tasya guNaH prakAzatE ca| Ver Capítulo |