Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 2:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 यस्मिन् समये यूयम् अस्माकं मुखाद् ईश्वरेण प्रतिश्रुतं वाक्यम् अलभध्वं तस्मिन् समये तत् मानुषाणां वाक्यं न मत्त्वेश्वरस्य वाक्यं मत्त्वा गृहीतवन्त इति कारणाद् वयं निरन्तरम् ईश्वरं धन्यं वदामः, यतस्तद् ईश्वरस्य वाक्यम् इति सत्यं विश्वासिनां युष्माकं मध्ये तस्य गुणः प्रकाशते च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যস্মিন্ সমযে যূযম্ অস্মাকং মুখাদ্ ঈশ্ৱৰেণ প্ৰতিশ্ৰুতং ৱাক্যম্ অলভধ্ৱং তস্মিন্ সমযে তৎ মানুষাণাং ৱাক্যং ন মত্ত্ৱেশ্ৱৰস্য ৱাক্যং মত্ত্ৱা গৃহীতৱন্ত ইতি কাৰণাদ্ ৱযং নিৰন্তৰম্ ঈশ্ৱৰং ধন্যং ৱদামঃ, যতস্তদ্ ঈশ্ৱৰস্য ৱাক্যম্ ইতি সত্যং ৱিশ্ৱাসিনাং যুষ্মাকং মধ্যে তস্য গুণঃ প্ৰকাশতে চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যস্মিন্ সমযে যূযম্ অস্মাকং মুখাদ্ ঈশ্ৱরেণ প্রতিশ্রুতং ৱাক্যম্ অলভধ্ৱং তস্মিন্ সমযে তৎ মানুষাণাং ৱাক্যং ন মত্ত্ৱেশ্ৱরস্য ৱাক্যং মত্ত্ৱা গৃহীতৱন্ত ইতি কারণাদ্ ৱযং নিরন্তরম্ ঈশ্ৱরং ধন্যং ৱদামঃ, যতস্তদ্ ঈশ্ৱরস্য ৱাক্যম্ ইতি সত্যং ৱিশ্ৱাসিনাং যুষ্মাকং মধ্যে তস্য গুণঃ প্রকাশতে চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယသ္မိန် သမယေ ယူယမ် အသ္မာကံ မုခါဒ် ဤၑွရေဏ ပြတိၑြုတံ ဝါကျမ် အလဘဓွံ တသ္မိန် သမယေ တတ် မာနုၐာဏာံ ဝါကျံ န မတ္တွေၑွရသျ ဝါကျံ မတ္တွာ ဂၖဟီတဝန္တ ဣတိ ကာရဏာဒ် ဝယံ နိရန္တရမ် ဤၑွရံ ဓနျံ ဝဒါမး, ယတသ္တဒ် ဤၑွရသျ ဝါကျမ် ဣတိ သတျံ ဝိၑွာသိနာံ ယုၐ္မာကံ မဓျေ တသျ ဂုဏး ပြကာၑတေ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yasmin samayE yUyam asmAkaM mukhAd IzvarENa pratizrutaM vAkyam alabhadhvaM tasmin samayE tat mAnuSANAM vAkyaM na mattvEzvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaM nirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyam iti satyaM vizvAsinAM yuSmAkaM madhyE tasya guNaH prakAzatE ca|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 2:13
41 Referencias Cruzadas  

yasmaat tadaa yo vak.syati sa na yuuya.m kintu yu.smaakamantarastha.h pitraatmaa|


yo yu.smaakamaatithya.m vidadhaati, sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati, sa matprerakasyaatithya.m vidadhaati|


kintu sokathayat ye parame"svarasya kathaa.m "srutvaa tadanuruupam aacaranti taeva dhanyaa.h|


anantara.m yii"surekadaa gine.sarathdasya tiira utti.s.thati, tadaa lokaa ii"svariiyakathaa.m "srotu.m tadupari prapatitaa.h|


d.r.s.taantasyaasyaabhipraaya.h, ii"svariiyakathaa biijasvaruupaa|


sa pratyuvaaca; ye janaa ii"svarasya kathaa.m "srutvaa tadanuruupamaacaranti taeva mama maataa bhraatara"sca|


idaanii.m mayoktopade"sena yuuya.m pari.sk.rtaa.h|


tava satyakathayaa taan pavitriikuru tava vaakyameva satya.m|


te.saa.m hitaartha.m yathaaha.m sva.m pavitriikaromi tathaa satyakathayaa tepi pavitriibhavantu|


iti kaara.naat tatk.sa.naat tava nika.te lokaan pre.sitavaan, tvamaagatavaan iti bhadra.m k.rtavaan| ii"svaro yaanyaakhyaanaani kathayitum aadi"sat taani "srotu.m vaya.m sarvve saampratam ii"svarasya saak.saad upasthitaa.h sma.h|


tadaa kathaamiid.r"sii.m "srutvaa bhinnade"siiyaa aahlaaditaa.h santa.h prabho.h kathaa.m dhanyaa.m dhanyaam avadan, yaavanto lokaa"sca paramaayu.h praaptinimitta.m niruupitaa aasan teे vya"svasan|


tata.h thuyaatiiraanagariiyaa dhuu.saraambaravikraayi.nii ludiyaanaamikaa yaa ii"svarasevikaa yo.sit "srotrii.naa.m madhya aasiit tayaa pauloktavaakyaani yad g.rhyante tadartha.m prabhustasyaa manodvaara.m muktavaan|


tatrasthaa lokaa.h thi.salaniikiisthalokebhyo mahaatmaana aasan yata ittha.m bhavati na veti j naatu.m dine dine dharmmagranthasyaalocanaa.m k.rtvaa svaira.m kathaam ag.rhlan|


tadaa "sma"saanaad utthaanasya kathaa.m "srutvaa kecid upaahaman, kecidavadan enaa.m kathaa.m punarapi tvatta.h "sro.syaama.h|


tata.h para.m ye saanandaastaa.m kathaam ag.rhlan te majjitaa abhavan| tasmin divase praaye.na trii.ni sahasraa.ni lokaaste.saa.m sapak.saa.h santa.h


ittha.m "somiro.nde"siiyalokaa ii"svarasya kathaam ag.rhlan iti vaarttaa.m yiruu"saalamnagarasthapreritaa.h praapya pitara.m yohana nca te.saa.m nika.te pre.sitavanta.h|


ataeva "srava.naad vi"svaasa ai"svaravaakyapracaaraat "srava.na nca bhavati|


vaya nca sarvve.anaacchaaditenaasyena prabhostejasa.h pratibimba.m g.rhlanta aatmasvaruupe.na prabhunaa ruupaantariik.rtaa varddhamaanatejoyuktaa.m taameva pratimuurtti.m praapnuma.h|


tadaanii.m mama pariik.saka.m "saariirakle"sa.m d.r.s.tvaa yuuya.m maam avaj naaya .rtiiyitavantastannahi kintvii"svarasya duutamiva saak.saat khrii.s.ta yii"sumiva vaa maa.m g.rhiitavanta.h|


saa yadvat k.rsna.m jagad abhigacchati tadvad yu.smaan apyabhyagamat, yuuya nca yad dinam aarabhye"svarasyaanugrahasya vaarttaa.m "srutvaa satyaruupe.na j naatavantastadaarabhya yu.smaaka.m madhye.api phalati varddhate ca|


ii"svarasya vaado.amara.h prabhaavavi"si.s.ta"sca sarvvasmaad dvidhaarakha"ngaadapi tiik.s.na.h, apara.m praa.naatmano rgranthimajjayo"sca paribhedaaya vicchedakaarii manasa"sca sa"nkalpaanaam abhipretaanaa nca vicaaraka.h|


yato .asmaaka.m samiipe yadvat tadvat te.saa.m samiipe.api susa.mvaada.h pracaarito .abhavat kintu tai.h "sruta.m vaakya.m taan prati ni.sphalam abhavat, yataste "srotaaro vi"svaasena saarddha.m tannaami"srayan|


tasya s.r.s.tavastuunaa.m madhye vaya.m yat prathamaphalasvaruupaa bhavaamastadartha.m sa svecchaata.h satyamatasya vaakyenaasmaan janayaamaasa|


yasmaad yuuya.m k.saya.niiyaviiryyaat nahi kintvak.saya.niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g.rhiitavanta.h|


kintu vaakya.m pare"sasyaanantakaala.m viti.s.thate| tadeva ca vaakya.m susa.mvaadena yu.smaakam antike prakaa"sita.m|


yu.smaabhi.h paritraa.naaya v.rddhipraaptyartha.m navajaata"si"subhiriva prak.rta.m vaagdugdha.m pipaasyataa.m|


yu.smaaka.m saralabhaava.m prabodhayitum aha.m dvitiiyam ida.m patra.m likhaami|


tasmin e.saa pratyaa"saa yasya kasyacid bhavati sa sva.m tathaa pavitra.m karoti yathaa sa pavitro .asti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos