Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 1:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 yuuyamapi bahukle"sabhogena pavitre.naatmanaa dattenaanandena ca vaakya.m g.rhiitvaasmaaka.m prabho"scaanugaamino.abhavata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 यूयमपि बहुक्लेशभोगेन पवित्रेणात्मना दत्तेनानन्देन च वाक्यं गृहीत्वास्माकं प्रभोश्चानुगामिनोऽभवत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যূযমপি বহুক্লেশভোগেন পৱিত্ৰেণাত্মনা দত্তেনানন্দেন চ ৱাক্যং গৃহীৎৱাস্মাকং প্ৰভোশ্চানুগামিনোঽভৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যূযমপি বহুক্লেশভোগেন পৱিত্রেণাত্মনা দত্তেনানন্দেন চ ৱাক্যং গৃহীৎৱাস্মাকং প্রভোশ্চানুগামিনোঽভৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယူယမပိ ဗဟုက္လေၑဘောဂေန ပဝိတြေဏာတ္မနာ ဒတ္တေနာနန္ဒေန စ ဝါကျံ ဂၖဟီတွာသ္မာကံ ပြဘောၑ္စာနုဂါမိနော'ဘဝတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yUyamapi bahuklEzabhOgEna pavitrENAtmanA dattEnAnandEna ca vAkyaM gRhItvAsmAkaM prabhOzcAnugAminO'bhavata|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 1:6
33 Referencias Cruzadas  

anantara.m yii"su.h sviiya"si.syaan uktavaan ya.h ka"scit mama pa"scaadgaamii bhavitum icchati, sa sva.m daamyatu, tathaa svakru"sa.m g.rhlan matpa"scaadaayaatu|


tato yii"su.h punarapi lokebhya ittha.m kathayitum aarabhata jagatoha.m jyoti.hsvaruupo ya.h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa.m diipti.m praapsyati|


tata.h "si.syaga.na aanandena pavitre.naatmanaa ca paripuur.nobhavat|


kintu tasya naamaartha.m vaya.m lajjaabhogasya yogyatvena ga.nitaa ityatra te saanandaa.h santa.h sabhaasthaanaa.m saak.saad agacchan|


ittha.m sati yihuudiyaagaaliil"somiro.nade"siiyaa.h sarvvaa ma.n.dalyo vi"sraama.m praaptaastatastaasaa.m ni.s.thaabhavat prabho rbhiyaa pavitrasyaatmana.h saantvanayaa ca kaala.m k.sepayitvaa bahusa.mkhyaa abhavan|


ataeva yuuya.m pavitrasyaatmana.h prabhaavaad yat sampuur.naa.m pratyaa"saa.m lapsyadhve tadartha.m tatpratyaa"saajanaka ii"svara.h pratyayena yu.smaan "saantyaanandaabhyaa.m sampuur.naan karotu|


he bhraatara.h, yuuya.m sarvvasmin kaaryye maa.m smaratha mayaa ca yaad.rgupadi.s.taastaad.rgaacarathaitatkaara.naat mayaa pra"sa.msaniiyaa aadhbe|


tathaapi mamai.saa vaa nchaa yad yuuyamidam avagataa bhavatha,


ato yu.smaan vinaye.aha.m yuuya.m madanugaamino bhavata|


"sokayuktaa"sca vaya.m sadaanandaama.h, daridraa vaya.m bahuun dhanina.h kurmma.h, aki ncanaa"sca vaya.m sarvva.m dhaarayaama.h|


vaya.m yaad.rk pratyaiQk.saamahi taad.rg ak.rtvaa te.agre prabhave tata.h param ii"svarasyecchayaasmabhyamapi svaan nyavedayan|


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


ato yuuya.m priyabaalakaa ive"svarasyaanukaari.no bhavata,


he bhraatara.h, yuuya.m mamaanugaamino bhavata vaya nca yaad.rgaacara.nasya nidar"sanasvaruupaa bhavaamastaad.rgaacaari.no lokaan aalokayadhva.m|


tasmaad yu.smaabhi ryaavanta upadravakle"saa.h sahyante te.su yad dheैryya.m ya"sca vi"svaasa.h prakaa"syate tatkaara.naad vayam ii"svariiyasamiti.su yu.smaabhi.h "slaaghaamahe|


yato vaya.m yu.smaabhi.h katham anukarttavyaastad yuuya.m svaya.m jaaniitha| yu.smaaka.m madhye vayam avihitaacaari.no naabhavaama,


atraasmaakam adhikaaro naastiittha.m nahi kintvasmaakam anukara.naaya yu.smaan d.r.s.taanta.m dar"sayitum icchantastad akurmma|


tva.m vaakya.m gho.saya kaale.akaale cotsuko bhava puur.nayaa sahi.s.nutayaa "sik.sayaa ca lokaan prabodhaya bhartsaya vinayasva ca|


yuuya.m mama bandhanasya du.hkhena du.hkhino .abhavata, yu.smaakam uttamaa nityaa ca sampatti.h svarge vidyata iti j naatvaa saananda.m sarvvasvasyaapahara.nam asahadhva nca|


tasmaad yuuya.m yadyapyaanandena praphullaa bhavatha tathaapi saamprata.m prayojanaheto.h kiyatkaalaparyyanta.m naanaavidhapariik.saabhi.h kli"syadhve|


yuuya.m ta.m khrii.s.tam ad.r.s.tvaapi tasmin priiyadhve saamprata.m ta.m na pa"syanto.api tasmin vi"svasanto .anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,


apara.m yadi yuuyam uttamasyaanugaamino bhavatha tarhi ko yu.smaan hi.msi.syate?


he priya, tvayaa du.skarmma naanukriyataa.m kintu satkarmmaiva| ya.h satkarmmaacaarii sa ii"svaraat jaata.h, yo du.skarmmaacaarii sa ii"svara.m na d.r.s.tavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos