Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 1:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 yato.asmaaka.m susa.mvaada.h kevala"sabdena yu.smaan na pravi"sya "saktyaa pavitre.naatmanaa mahotsaahena ca yu.smaan praavi"sat| vayantu yu.smaaka.m k.rte yu.smanmadhye kiid.r"saa abhavaama tad yu.smaabhi rj naayate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 यतोऽस्माकं सुसंवादः केवलशब्देन युष्मान् न प्रविश्य शक्त्या पवित्रेणात्मना महोत्साहेन च युष्मान् प्राविशत्। वयन्तु युष्माकं कृते युष्मन्मध्ये कीदृशा अभवाम तद् युष्माभि र्ज्ञायते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যতোঽস্মাকং সুসংৱাদঃ কেৱলশব্দেন যুষ্মান্ ন প্ৰৱিশ্য শক্ত্যা পৱিত্ৰেণাত্মনা মহোৎসাহেন চ যুষ্মান্ প্ৰাৱিশৎ| ৱযন্তু যুষ্মাকং কৃতে যুষ্মন্মধ্যে কীদৃশা অভৱাম তদ্ যুষ্মাভি ৰ্জ্ঞাযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যতোঽস্মাকং সুসংৱাদঃ কেৱলশব্দেন যুষ্মান্ ন প্রৱিশ্য শক্ত্যা পৱিত্রেণাত্মনা মহোৎসাহেন চ যুষ্মান্ প্রাৱিশৎ| ৱযন্তু যুষ্মাকং কৃতে যুষ্মন্মধ্যে কীদৃশা অভৱাম তদ্ যুষ্মাভি র্জ্ঞাযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယတော'သ္မာကံ သုသံဝါဒး ကေဝလၑဗ္ဒေန ယုၐ္မာန် န ပြဝိၑျ ၑက္တျာ ပဝိတြေဏာတ္မနာ မဟောတ္သာဟေန စ ယုၐ္မာန် ပြာဝိၑတ်၊ ဝယန္တု ယုၐ္မာကံ ကၖတေ ယုၐ္မန္မဓျေ ကီဒၖၑာ အဘဝါမ တဒ် ယုၐ္မာဘိ ရ္ဇ္ဉာယတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 1:5
60 Referencias Cruzadas  

tataste prasthaaya sarvvatra susa.mvaadiiyakathaa.m pracaarayitumaarebhire prabhustu te.saa.m sahaaya.h san prakaa"sitaa"scaryyakriyaabhistaa.m kathaa.m pramaa.navatii.m cakaara| iti|


prathamato ye saak.si.no vaakyapracaarakaa"scaasan te.asmaaka.m madhye yadyat sapramaa.na.m vaakyamarpayanti sma


prabho.h karaste.saa.m sahaaya aasiit tasmaad aneke lokaa vi"svasya prabhu.m prati paraavarttanta|


tata.h thuyaatiiraanagariiyaa dhuu.saraambaravikraayi.nii ludiyaanaamikaa yaa ii"svarasevikaa yo.sit "srotrii.naa.m madhya aasiit tayaa pauloktavaakyaani yad g.rhyante tadartha.m prabhustasyaa manodvaara.m muktavaan|


sa ii"svarasya dak.si.nakare.nonnati.m praapya pavitra aatmina pitaa yama"ngiikaara.m k.rtavaan tasya phala.m praapya yat pa"syatha "s.r.nutha ca tadavar.sat|


yata.h khrii.s.tasya susa.mvaado mama lajjaaspada.m nahi sa ii"svarasya "saktisvaruupa.h san aa yihuudiiyebhyo .anyajaatiiyaan yaavat sarvvajaatiiyaanaa.m madhye ya.h ka"scid tatra vi"svasiti tasyaiva traa.na.m janayati|


ataeva yuuya.m pavitrasyaatmana.h prabhaavaad yat sampuur.naa.m pratyaa"saa.m lapsyadhve tadartha.m tatpratyaa"saajanaka ii"svara.h pratyayena yu.smaan "saantyaanandaabhyaa.m sampuur.naan karotu|


yasmin dine mayaa prakaa"sitasya susa.mvaadasyaanusaaraad ii"svaro yii"sukhrii.s.tena maanu.saa.naam anta.hkara.naanaa.m guu.dhaabhipraayaan dh.rtvaa vicaarayi.syati tasmin vicaaradine tat prakaa"si.syate|


kintu yihuudiiyaanaa.m bhinnade"siiyaanaa nca madhye ye aahuutaaste.su sa khrii.s.ta ii"svariiya"saktirive"svariiyaj naanamiva ca prakaa"sate|


ahamapyaatmahitam ace.s.tamaano bahuunaa.m paritraa.naartha.m te.saa.m hita.m ce.s.tamaana.h sarvvavi.saye sarvve.saa.m tu.s.tikaro bhavaamiityanenaaha.m yadvat khrii.s.tasyaanugaamii tadvad yuuya.m mamaanugaamino bhavata|


yuuyam ii"svarasya mandira.m yu.smanmadhye ce"svarasyaatmaa nivasatiiti ki.m na jaaniitha?


aha.m ropitavaan aapallo"sca ni.siktavaan ii"svara"scaavarddhayat|


yasmaadii"svarasya raajatva.m vaagyukta.m nahi kintu saamarthyayukta.m|


tadvad ye susa.mvaada.m gho.sayanti tai.h susa.mvaadena jiivitavyamiti prabhunaadi.s.ta.m|


tena vaya.m nuutananiyamasyaarthato .ak.sarasa.msthaanasya tannahi kintvaatmana eva sevanasaamarthya.m praaptaa.h| ak.sarasa.msthaana.m m.rtyujanaka.m kintvaatmaa jiivanadaayaka.h|


tatkaale.aham ii"svaradar"sanaad yaatraam akarava.m mayaa ya.h pari"sramo.akaari kaari.syate vaa sa yanni.sphalo na bhavet tadartha.m bhinnajaatiiyaanaa.m madhye mayaa gho.syamaa.na.h susa.mvaadastatratyebhyo lokebhyo vi"se.sato maanyebhyo narebhyo mayaa nyavedyata|


yato vayam aatmanaa vi"svaasaat pu.nyalaabhaa"saasiddha.m pratiik.saamahe|


yato vaya.m tasya kaaryya.m praag ii"svare.na niruupitaabhi.h satkriyaabhi.h kaalayaapanaaya khrii.s.te yii"sau tena m.r.s.taa"sca|


asmaakam antare yaa "sakti.h prakaa"sate tayaa sarvvaatirikta.m karmma kurvvan asmaaka.m praarthanaa.m kalpanaa ncaatikramitu.m ya.h "saknoti


yata ii"svara eva svakiiyaanurodhaad yu.smanmadhye manaskaamanaa.m karmmasiddhi nca vidadhaati|


yuuya.m maa.m d.r.s.tvaa "srutvaa ca yadyat "sik.sitavanto g.rhiitavanta"sca tadevaacarata tasmaat "saantidaayaka ii"svaro yu.smaabhi.h saarddha.m sthaasyati|


phalata.h puur.nabuddhiruupadhanabhogaaya premnaa sa.myuktaanaa.m te.saa.m manaa.msi yat piturii"svarasya khrii.s.tasya ca niguu.dhavaakyasya j naanaartha.m saantvanaa.m praapnuyurityarthamaha.m yate|


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


tadartha ncaasmaabhi rgho.sitena susa.mvaadena yu.smaan aahuuyaasmaaka.m prabho ryii"sukhrii.s.tasya tejaso.adhikaari.na.h kari.syati|


khrii.s.tena yii"sunaa yad anantagauravasahita.m paritraa.na.m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha.m te.saa.m nimitta.m sarvvaa.nyetaani sahe|


mama susa.mvaadasya vacanaanusaaraad daayuudva.m"siiya.m m.rtaga.namadhyaad utthaapita nca yii"su.m khrii.s.ta.m smara|


ato hetorasmaabhi.h saralaanta.hkara.nai rd.r.dhavi"svaasai.h paapabodhaat prak.saalitamanobhi rnirmmalajale snaata"sariirai"sce"svaram upaagatya pratyaa"saayaa.h pratij naa ni"scalaa dhaarayitavyaa|


apara.m yu.smaakam ekaiko jano yat pratyaa"saapuura.naartha.m "se.sa.m yaavat tameva yatna.m prakaa"sayedityaham icchaami|


tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|


asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro dhanya.h, yata.h sa svakiiyabahuk.rpaato m.rtaga.namadhyaad yii"sukhrii.s.tasyotthaanena jiivanapratyaa"saartham arthato


aparam a.m"saanaam adhikaari.na iva na prabhavata kintu v.rndasya d.r.s.taantasvaruupaa bhavata|


tasmaad he bhraatara.h, yuuya.m svakiiyaahvaanavara.nayo rd.r.dhakara.ne bahu yatadhva.m, tat k.rtvaa kadaaca na skhali.syatha|


aparam asmatsamiipe d.r.dhatara.m bhavi.syadvaakya.m vidyate yuuya nca yadi dinaarambha.m yu.smanmana.hsu prabhaatiiyanak.satrasyodaya nca yaavat timiramaye sthaane jvalanta.m pradiipamiva tad vaakya.m sammanyadhve tarhi bhadra.m kari.syatha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos