1 पतरस 5:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script13 yu.smaabhi.h sahaabhirucitaa yaa samiti rbaabili vidyate saa mama putro maarka"sca yu.smaan namaskaara.m vedayati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari13 युष्माभिः सहाभिरुचिता या समिति र्बाबिलि विद्यते सा मम पुत्रो मार्कश्च युष्मान् नमस्कारं वेदयति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script13 যুষ্মাভিঃ সহাভিৰুচিতা যা সমিতি ৰ্বাবিলি ৱিদ্যতে সা মম পুত্ৰো মাৰ্কশ্চ যুষ্মান্ নমস্কাৰং ৱেদযতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script13 যুষ্মাভিঃ সহাভিরুচিতা যা সমিতি র্বাবিলি ৱিদ্যতে সা মম পুত্রো মার্কশ্চ যুষ্মান্ নমস্কারং ৱেদযতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script13 ယုၐ္မာဘိး သဟာဘိရုစိတာ ယာ သမိတိ ရ္ဗာဗိလိ ဝိဒျတေ သာ မမ ပုတြော မာရ္ကၑ္စ ယုၐ္မာန် နမသ္ကာရံ ဝေဒယတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script13 yuSmAbhiH sahAbhirucitA yA samiti rbAbili vidyatE sA mama putrO mArkazca yuSmAn namaskAraM vEdayati| Ver Capítulo |
tadaa herod ii"svarasya sammaana.m naakarot; tasmaaddheto.h parame"svarasya duuto ha.thaat ta.m praaharat tenaiva sa kii.tai.h k.sii.na.h san praa.naan ajahaat| kintvii"svarasya kathaa de"sa.m vyaapya prabalaabhavat| tata.h para.m bar.nabbaa"saulau yasya karmma.no bhaara.m praapnutaa.m taabhyaa.m tasmin sampaadite sati maarkanaamnaa vikhyaato yo yohan ta.m sa"ngina.m k.rtvaa yiruu"saalamnagaraat pratyaagatau|