1 पतरस 5:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 ya.h silvaano (manye) yu.smaaka.m vi"svaasyo bhraataa bhavati tadvaaraaha.m sa.mk.sepe.na likhitvaa yu.smaan viniitavaan yuuya nca yasmin adhiti.s.thatha sa eve"svarasya satyo .anugraha iti pramaa.na.m dattavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 यः सिल्वानो (मन्ये) युष्माकं विश्वास्यो भ्राता भवति तद्वाराहं संक्षेपेण लिखित्वा युष्मान् विनीतवान् यूयञ्च यस्मिन् अधितिष्ठथ स एवेश्वरस्य सत्यो ऽनुग्रह इति प्रमाणं दत्तवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 যঃ সিল্ৱানো (মন্যে) যুষ্মাকং ৱিশ্ৱাস্যো ভ্ৰাতা ভৱতি তদ্ৱাৰাহং সংক্ষেপেণ লিখিৎৱা যুষ্মান্ ৱিনীতৱান্ যূযঞ্চ যস্মিন্ অধিতিষ্ঠথ স এৱেশ্ৱৰস্য সত্যো ঽনুগ্ৰহ ইতি প্ৰমাণং দত্তৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 যঃ সিল্ৱানো (মন্যে) যুষ্মাকং ৱিশ্ৱাস্যো ভ্রাতা ভৱতি তদ্ৱারাহং সংক্ষেপেণ লিখিৎৱা যুষ্মান্ ৱিনীতৱান্ যূযঞ্চ যস্মিন্ অধিতিষ্ঠথ স এৱেশ্ৱরস্য সত্যো ঽনুগ্রহ ইতি প্রমাণং দত্তৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 ယး သိလွာနော (မနျေ) ယုၐ္မာကံ ဝိၑွာသျော ဘြာတာ ဘဝတိ တဒွါရာဟံ သံက္ၐေပေဏ လိခိတွာ ယုၐ္မာန် ဝိနီတဝါန် ယူယဉ္စ ယသ္မိန် အဓိတိၐ္ဌထ သ ဧဝေၑွရသျ သတျော 'နုဂြဟ ဣတိ ပြမာဏံ ဒတ္တဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 yaH silvAnO (manyE) yuSmAkaM vizvAsyO bhrAtA bhavati tadvArAhaM saMkSEpENa likhitvA yuSmAn vinItavAn yUyanjca yasmin adhitiSThatha sa EvEzvarasya satyO 'nugraha iti pramANaM dattavAn| Ver Capítulo |