1 पतरस 5:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script1 khrii.s.tasya kle"saanaa.m saak.sii prakaa"si.syamaa.nasya prataapasyaa.m"sii praaciina"scaaha.m yu.smaaka.m praaciinaan viniiyeda.m vadaami| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari1 ख्रीष्टस्य क्लेशानां साक्षी प्रकाशिष्यमाणस्य प्रतापस्यांशी प्राचीनश्चाहं युष्माकं प्राचीनान् विनीयेदं वदामि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script1 খ্ৰীষ্টস্য ক্লেশানাং সাক্ষী প্ৰকাশিষ্যমাণস্য প্ৰতাপস্যাংশী প্ৰাচীনশ্চাহং যুষ্মাকং প্ৰাচীনান্ ৱিনীযেদং ৱদামি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script1 খ্রীষ্টস্য ক্লেশানাং সাক্ষী প্রকাশিষ্যমাণস্য প্রতাপস্যাংশী প্রাচীনশ্চাহং যুষ্মাকং প্রাচীনান্ ৱিনীযেদং ৱদামি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script1 ခြီၐ္ဋသျ က္လေၑာနာံ သာက္ၐီ ပြကာၑိၐျမာဏသျ ပြတာပသျာံၑီ ပြာစီနၑ္စာဟံ ယုၐ္မာကံ ပြာစီနာန် ဝိနီယေဒံ ဝဒါမိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script1 khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi| Ver Capítulo |
tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|