1 पतरस 3:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 yata.h puurvvakaale yaa.h pavitrastriya ii"svare pratyaa"saamakurvvan taa api taad.r"siimeva bhuu.saa.m dhaarayantyo nijasvaaminaa.m va"syaa abhavan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 यतः पूर्व्वकाले याः पवित्रस्त्रिय ईश्वरे प्रत्याशामकुर्व्वन् ता अपि तादृशीमेव भूषां धारयन्त्यो निजस्वामिनां वश्या अभवन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 যতঃ পূৰ্ৱ্ৱকালে যাঃ পৱিত্ৰস্ত্ৰিয ঈশ্ৱৰে প্ৰত্যাশামকুৰ্ৱ্ৱন্ তা অপি তাদৃশীমেৱ ভূষাং ধাৰযন্ত্যো নিজস্ৱামিনাং ৱশ্যা অভৱন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 যতঃ পূর্ৱ্ৱকালে যাঃ পৱিত্রস্ত্রিয ঈশ্ৱরে প্রত্যাশামকুর্ৱ্ৱন্ তা অপি তাদৃশীমেৱ ভূষাং ধারযন্ত্যো নিজস্ৱামিনাং ৱশ্যা অভৱন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 ယတး ပူရွွကာလေ ယား ပဝိတြသ္တြိယ ဤၑွရေ ပြတျာၑာမကုရွွန် တာ အပိ တာဒၖၑီမေဝ ဘူၐာံ ဓာရယန္တျော နိဇသွာမိနာံ ဝၑျာ အဘဝန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 yataH pUrvvakAlE yAH pavitrastriya IzvarE pratyAzAmakurvvan tA api tAdRzImEva bhUSAM dhArayantyO nijasvAminAM vazyA abhavan| Ver Capítulo |