1 पतरस 3:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script22 yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari22 यतः स स्वर्गं गत्वेश्वरस्य दक्षिणे विद्यते स्वर्गीयदूताः शासका बलानि च तस्य वशीभूता अभवन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script22 যতঃ স স্ৱৰ্গং গৎৱেশ্ৱৰস্য দক্ষিণে ৱিদ্যতে স্ৱৰ্গীযদূতাঃ শাসকা বলানি চ তস্য ৱশীভূতা অভৱন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script22 যতঃ স স্ৱর্গং গৎৱেশ্ৱরস্য দক্ষিণে ৱিদ্যতে স্ৱর্গীযদূতাঃ শাসকা বলানি চ তস্য ৱশীভূতা অভৱন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script22 ယတး သ သွရ္ဂံ ဂတွေၑွရသျ ဒက္ၐိဏေ ဝိဒျတေ သွရ္ဂီယဒူတား ၑာသကာ ဗလာနိ စ တသျ ဝၑီဘူတာ အဘဝန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script22 yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan| Ver Capítulo |