Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 3:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 tannidar"sana ncaavagaahana.m (arthata.h "saariirikamalinataayaa yastyaaga.h sa nahi kintvii"svaraayottamasa.mvedasya yaa prataj naa saiva) yii"sukhrii.s.tasya punarutthaanenedaaniim asmaan uttaarayati,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 तन्निदर्शनञ्चावगाहनं (अर्थतः शारीरिकमलिनताया यस्त्यागः स नहि किन्त्वीश्वरायोत्तमसंवेदस्य या प्रतज्ञा सैव) यीशुख्रीष्टस्य पुनरुत्थानेनेदानीम् अस्मान् उत्तारयति,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তন্নিদৰ্শনঞ্চাৱগাহনং (অৰ্থতঃ শাৰীৰিকমলিনতাযা যস্ত্যাগঃ স নহি কিন্ত্ৱীশ্ৱৰাযোত্তমসংৱেদস্য যা প্ৰতজ্ঞা সৈৱ) যীশুখ্ৰীষ্টস্য পুনৰুত্থানেনেদানীম্ অস্মান্ উত্তাৰযতি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তন্নিদর্শনঞ্চাৱগাহনং (অর্থতঃ শারীরিকমলিনতাযা যস্ত্যাগঃ স নহি কিন্ত্ৱীশ্ৱরাযোত্তমসংৱেদস্য যা প্রতজ্ঞা সৈৱ) যীশুখ্রীষ্টস্য পুনরুত্থানেনেদানীম্ অস্মান্ উত্তারযতি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တန္နိဒရ္ၑနဉ္စာဝဂါဟနံ (အရ္ထတး ၑာရီရိကမလိနတာယာ ယသ္တျာဂး သ နဟိ ကိန္တွီၑွရာယောတ္တမသံဝေဒသျ ယာ ပြတဇ္ဉာ သဲဝ) ယီၑုခြီၐ္ဋသျ ပုနရုတ္ထာနေနေဒါနီမ် အသ္မာန် ဥတ္တာရယတိ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tannidarzananjcAvagAhanaM (arthataH zArIrikamalinatAyA yastyAgaH sa nahi kintvIzvarAyOttamasaMvEdasya yA pratajnjA saiva) yIzukhrISTasya punarutthAnEnEdAnIm asmAn uttArayati,

Ver Capítulo Copiar




1 पतरस 3:21
30 Referencias Cruzadas  

ato yuuya.m prayaaya sarvvade"siiyaan "si.syaan k.rtvaa pitu.h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha.m yu.smaan yadyadaadi"sa.m tadapi paalayitu.m taanupaadi"sata|


tatra ya.h ka"scid vi"svasya majjito bhavet sa paritraasyate kintu yo na vi"svasi.syati sa da.n.dayi.syate|


tadaa "simonpitara.h kathitavaan he prabho tarhi kevalapaadau na, mama hastau "sira"sca prak.saalayatu|


tathaa raatrestasminneva da.n.de sa tau g.rhiitvaa tayo.h prahaaraa.naa.m k.sataani prak.saalitavaan tata.h sa svaya.m tasya sarvve parijanaa"sca majjitaa abhavan|


tata.h pitara.h pratyavadad yuuya.m sarvve sva.m sva.m mana.h parivarttayadhva.m tathaa paapamocanaartha.m yii"sukhrii.s.tasya naamnaa majjitaa"sca bhavata, tasmaad daanaruupa.m paritram aatmaana.m lapsyatha|


ataeva kuto vilambase? prabho rnaamnaa praarthya nijapaapaprak.saalanaartha.m majjanaaya samutti.s.tha|


ittha.m maarge.na gacchantau jalaa"sayasya samiipa upasthitau; tadaa kliibo.avaadiit pa"syaatra sthaane jalamaaste mama majjane kaa baadhaa?


tata.h philipa uttara.m vyaaharat svaanta.hkara.nena saaka.m yadi pratye.si tarhi baadhaa naasti| tata.h sa kathitavaan yii"sukhrii.s.ta ii"svarasya putra ityaha.m pratyemi|


tathaapyaadamaa yaad.r"sa.m paapa.m k.rta.m taad.r"sa.m paapa.m yai rnaakaari aadamam aarabhya muusaa.m yaavat te.saamapyupari m.rtyuu raajatvam akarot sa aadam bhaavyaadamo nidar"sanamevaaste|


yato heto ryihuudibhinnajaatiiyadaasasvatantraa vaya.m sarvve majjanenaikenaatmanaikadehiik.rtaa.h sarvve caikaatmabhuktaa abhavaama|


he bhraatara.h sarvvaa.nyetaani mayaatmaanam aapallava ncoddi"sya kathitaani tasyaitat kaara.na.m yuya.m yathaa "saastriiyavidhimatikramya maanavam atiiva naadari.syadhba iittha ncaikena vaipariityaad apare.na na "slaaghi.syadhba etaad.r"sii.m "sik.saamaavayord.r.s.taantaat lapsyadhve|


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


ataeva he priyatamaa.h, etaad.r"sii.h pratij naa.h praaptairasmaabhi.h "sariiraatmano.h sarvvamaalinyam apam.rjye"svarasya bhaktyaa pavitraacaara.h saadhyataa.m|


yuuya.m yaavanto lokaa.h khrii.s.te majjitaa abhavata sarvve khrii.s.ta.m parihitavanta.h|


sa khrii.s.to.api samitau priitavaan tasyaa.h k.rte ca svapraa.naan tyaktavaan yata.h sa vaakye jalamajjanena taa.m pari.sk.rtya paavayitum


majjane ca tena saarddha.m "sma"saana.m praaptaa.h puna rm.rtaanaa.m madhyaat tasyotthaapayiturii"svarasya "sakte.h phala.m yo vi"svaasastadvaaraa tasminneva majjane tena saarddham utthaapitaa abhavata|


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


vi"svaasaruupam uttamayuddha.m kuru, anantajiivanam aalambasva yatastadartha.m tvam aahuuto .abhava.h, bahusaak.si.naa.m samak.sa ncottamaa.m pratij naa.m sviik.rtavaan|


ato hetorasmaabhi.h saralaanta.hkara.nai rd.r.dhavi"svaasai.h paapabodhaat prak.saalitamanobhi rnirmmalajale snaata"sariirai"sce"svaram upaagatya pratyaa"saayaa.h pratij naa ni"scalaa dhaarayitavyaa|


yata ii"svaro m.rtaanapyutthaapayitu.m "saknotiiti sa mene tasmaat sa upamaaruupa.m ta.m lebhe|


apara nca yuuyam asmannimitti.m praarthanaa.m kuruta yato vayam uttamamanovi"si.s.taa.h sarvvatra sadaacaara.m karttum icchukaa"sca bhavaama iti ni"scita.m jaaniima.h|


tarhi ki.m manyadhve ya.h sadaatanenaatmanaa ni.skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii.s.tasya rudhire.na yu.smaaka.m manaa.msyamare"svarasya sevaayai ki.m m.rtyujanakebhya.h karmmabhyo na pavitriikaari.syante?


yata.h khrii.s.ta.h satyapavitrasthaanasya d.r.s.taantaruupa.m hastak.rta.m pavitrasthaana.m na pravi.s.tavaan kintvasmannimittam idaaniim ii"svarasya saak.saad upasthaatu.m svargameva pravi.s.ta.h|


asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro dhanya.h, yata.h sa svakiiyabahuk.rpaato m.rtaga.namadhyaad yii"sukhrii.s.tasyotthaanena jiivanapratyaa"saartham arthato


ye ca khrii.s.tadharmme yu.smaaka.m sadaacaara.m duu.sayanti te du.skarmmakaari.naamiva yu.smaakam apavaadena yat lajjitaa bhaveyustadartha.m yu.smaakam uttama.h sa.mvedo bhavatu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos