Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 3:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 yadi ca dharmmaartha.m kli"syadhva.m tarhi dhanyaa bhavi.syatha| te.saam aa"sa"nkayaa yuuya.m na bibhiita na vi"nkta vaa|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 यदि च धर्म्मार्थं क्लिश्यध्वं तर्हि धन्या भविष्यथ। तेषाम् आशङ्कया यूयं न बिभीत न विङ्क्त वा।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যদি চ ধৰ্ম্মাৰ্থং ক্লিশ্যধ্ৱং তৰ্হি ধন্যা ভৱিষ্যথ| তেষাম্ আশঙ্কযা যূযং ন বিভীত ন ৱিঙ্ক্ত ৱা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যদি চ ধর্ম্মার্থং ক্লিশ্যধ্ৱং তর্হি ধন্যা ভৱিষ্যথ| তেষাম্ আশঙ্কযা যূযং ন বিভীত ন ৱিঙ্ক্ত ৱা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယဒိ စ ဓရ္မ္မာရ္ထံ က္လိၑျဓွံ တရှိ ဓနျာ ဘဝိၐျထ၊ တေၐာမ် အာၑင်္ကယာ ယူယံ န ဗိဘီတ န ဝိင်္က္တ ဝါ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yadi ca dharmmArthaM klizyadhvaM tarhi dhanyA bhaviSyatha| tESAm AzagkayA yUyaM na bibhIta na vigkta vA|

Ver Capítulo Copiar




1 पतरस 3:14
29 Referencias Cruzadas  

ye kaaya.m hantu.m "saknuvanti naatmaana.m, tebhyo maa bhai.s.ta; ya.h kaayaatmaanau niraye naa"sayitu.m, "saknoti, tato bibhiita|


ato maa bibhiita, yuuya.m bahuca.takebhyo bahumuulyaa.h|


ya.h svapraa.naanavati, sa taan haarayi.syate, yastu matk.rte svapraa.naan haarayati, sa taanavati|


yato ya.h praa.naan rak.situmicchati, sa taan haarayi.syati, kintu yo madartha.m nijapraa.naan haarayati, sa taan praapsyati|


anyacca ya.h ka"scit mama naamakaara.naat g.rha.m vaa bhraatara.m vaa bhaginii.m vaa pitara.m vaa maatara.m vaa jaayaa.m vaa baalaka.m vaa bhuumi.m parityajati, sa te.saa.m "satagu.na.m lapsyate, anantaayumo.adhikaaritva nca praapsyati|


tato yii"su.h pratyavadat, yu.smaanaha.m yathaartha.m vadaami, madartha.m susa.mvaadaartha.m vaa yo jana.h sadana.m bhraatara.m bhaginii.m pitara.m maatara.m jaayaa.m santaanaan bhuumi vaa tyaktvaa


yato ya.h ka"scit svapraa.na.m rak.situmicchati sa ta.m haarayi.syati, kintu ya.h ka"scin madartha.m susa.mvaadaartha nca praa.na.m haarayati sa ta.m rak.si.syati|


manodu.hkhino maa bhuuta; ii"svare vi"svasita mayi ca vi"svasita|


aha.m yu.smaaka.m nika.te "saanti.m sthaapayitvaa yaami, nijaa.m "saanti.m yu.smabhya.m dadaami, jagato lokaa yathaa dadaati tathaaha.m na dadaami; yu.smaakam anta.hkara.naani du.hkhitaani bhiitaani ca na bhavantu|


mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta.m dar"sayi.syaami|


tasmaat khrii.s.taheto rdaurbbalyanindaadaridrataavipak.sataaka.s.taadi.su santu.syaamyaha.m| yadaaha.m durbbalo.asmi tadaiva sabalo bhavaami|


yato yena yu.smaabhi.h khrii.s.te kevalavi"svaasa.h kriyate tannahi kintu tasya k.rte kle"so.api sahyate taad.r"so vara.h khrii.s.tasyaanurodhaad yu.smaabhi.h praapi,


yo jana.h pariik.saa.m sahate sa eva dhanya.h, yata.h pariik.sitatva.m praapya sa prabhunaa svapremakaaribhya.h pratij naata.m jiivanamuku.ta.m lapsyate|


pa"syata dhairyya"siilaa asmaabhi rdhanyaa ucyante| aayuubo dhairyya.m yu.smaabhira"sraavi prabho.h pari.naama"scaadar"si yata.h prabhu rbahuk.rpa.h sakaru.na"scaasti|


tathaiva saaraa ibraahiimo va"syaa satii ta.m patimaakhyaatavatii yuuya nca yadi sadaacaari.nyo bhavatha vyaakulatayaa ca bhiitaa na bhavatha tarhi tasyaa.h kanyaa aadhve|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos