Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 2:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 vi"svaasinaa.m yu.smaakameva samiipe sa muulyavaan bhavati kintvavi"svaasinaa.m k.rte nicet.rbhiravaj naata.h sa paa.saa.na.h ko.nasya bhittimuula.m bhuutvaa baadhaajanaka.h paa.saa.na.h skhalanakaaraka"sca "sailo jaata.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 विश्वासिनां युष्माकमेव समीपे स मूल्यवान् भवति किन्त्वविश्वासिनां कृते निचेतृभिरवज्ञातः स पाषाणः कोणस्य भित्तिमूलं भूत्वा बाधाजनकः पाषाणः स्खलनकारकश्च शैलो जातः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ৱিশ্ৱাসিনাং যুষ্মাকমেৱ সমীপে স মূল্যৱান্ ভৱতি কিন্ত্ৱৱিশ্ৱাসিনাং কৃতে নিচেতৃভিৰৱজ্ঞাতঃ স পাষাণঃ কোণস্য ভিত্তিমূলং ভূৎৱা বাধাজনকঃ পাষাণঃ স্খলনকাৰকশ্চ শৈলো জাতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ৱিশ্ৱাসিনাং যুষ্মাকমেৱ সমীপে স মূল্যৱান্ ভৱতি কিন্ত্ৱৱিশ্ৱাসিনাং কৃতে নিচেতৃভিরৱজ্ঞাতঃ স পাষাণঃ কোণস্য ভিত্তিমূলং ভূৎৱা বাধাজনকঃ পাষাণঃ স্খলনকারকশ্চ শৈলো জাতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဝိၑွာသိနာံ ယုၐ္မာကမေဝ သမီပေ သ မူလျဝါန် ဘဝတိ ကိန္တွဝိၑွာသိနာံ ကၖတေ နိစေတၖဘိရဝဇ္ဉာတး သ ပါၐာဏး ကောဏသျ ဘိတ္တိမူလံ ဘူတွာ ဗာဓာဇနကး ပါၐာဏး သ္ခလနကာရကၑ္စ ၑဲလော ဇာတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 vizvAsinAM yuSmAkamEva samIpE sa mUlyavAn bhavati kintvavizvAsinAM kRtE nicEtRbhiravajnjAtaH sa pASANaH kONasya bhittimUlaM bhUtvA bAdhAjanakaH pASANaH skhalanakArakazca zailO jAtaH|

Ver Capítulo Copiar




1 पतरस 2:7
26 Referencias Cruzadas  

tadaa yii"sunaa te gaditaa.h, graha.na.m na k.rta.m yasya paa.saa.nasya nicaayakai.h| pradhaanaprastara.h ko.ne saeva sa.mbhavi.syati| etat pare"situ.h karmmaasmad.r.s.taavadbhuta.m bhavet| dharmmagranthe likhitametadvacana.m yu.smaabhi.h ki.m naapaa.thi?


ya.m traayaka.m janaanaantu sammukhe tvamajiijana.h| saeva vidyate.asmaaka.m dhrava.m nayananagocare||


tata.h para.m "simiyon tebhya aa"si.sa.m dattvaa tanmaatara.m mariyamam uvaaca, pa"sya israayelo va.m"samadhye bahuunaa.m paatanaayotthaapanaaya ca tathaa virodhapaatra.m bhavitu.m, bahuunaa.m guptamanogataanaa.m praka.tiikara.naaya baalakoya.m niyuktosti|


kintu yii"sustaanavalokya jagaada, tarhi, sthapataya.h kari.syanti graavaa.na.m yantu tucchaka.m| pradhaanaprastara.h ko.ne sa eva hi bhavi.syati| etasya "saastriiyavacanasya ki.m taatparyya.m?


taa.m yo.saamavadan kevala.m tava vaakyena pratiima iti na, kintu sa jagato.abhi.siktastraateti tasya kathaa.m "srutvaa vaya.m svayamevaaj naasamahi|


he aagripparaaja etaad.r"sa.m svargiiyapratyaade"sa.m agraahyam ak.rtvaaha.m


kintvisraayeliiyalokaan adhi kathayaa ncakaara, yairaaj naala"nghibhi rlokai rviruddha.m vaakyamucyate| taan pratyeva dina.m k.rtsna.m hastau vistaarayaamyaha.m||


yihuudaade"sasthaanaam avi"svaasilokaanaa.m karebhyo yadaha.m rak.saa.m labheya madiiyaitena sevanakarmma.naa ca yad yiruu"saalamasthaa.h pavitralokaastu.syeyu.h,


vayam eke.saa.m m.rtyave m.rtyugandhaa apare.saa nca jiivanaaya jiivanagandhaa bhavaama.h, kintvetaad.r"sakarmmasaadhane ka.h samartho.asti?


yuuya nca tena puur.naa bhavatha yata.h sa sarvve.saa.m raajatvakartt.rtvapadaanaa.m muurddhaasti,


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


vi"svaasaad raahabnaamikaa ve"syaapi priityaa caaraan anug.rhyaavi"svaasibhi.h saarddha.m na vinanaa"sa|


ato vaya.m tad vi"sraamasthaana.m prave.s.tu.m yataamahai, tadavi"svaasodaahara.nena ko.api na patatu|


yuuya.m ta.m khrii.s.tam ad.r.s.tvaapi tasmin priiyadhve saamprata.m ta.m na pa"syanto.api tasmin vi"svasanto .anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,


apara.m maanu.sairavaj naatasya kintvii"svare.naabhirucitasya bahumuulyasya jiivatprastarasyeva tasya prabho.h sannidhim aagataa


te caavi"svaasaad vaakyena skhalanti skhalane ca niyuktaa.h santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos