Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 2:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 ittha.m nirbbodhamaanu.saa.naam aj naanatva.m yat sadaacaaribhi ryu.smaabhi rniruttariikriyate tad ii"svarasyaabhimata.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 इत्थं निर्ब्बोधमानुषाणाम् अज्ञानत्वं यत् सदाचारिभि र्युष्माभि र्निरुत्तरीक्रियते तद् ईश्वरस्याभिमतं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ইত্থং নিৰ্ব্বোধমানুষাণাম্ অজ্ঞানৎৱং যৎ সদাচাৰিভি ৰ্যুষ্মাভি ৰ্নিৰুত্তৰীক্ৰিযতে তদ্ ঈশ্ৱৰস্যাভিমতং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ইত্থং নির্ব্বোধমানুষাণাম্ অজ্ঞানৎৱং যৎ সদাচারিভি র্যুষ্মাভি র্নিরুত্তরীক্রিযতে তদ্ ঈশ্ৱরস্যাভিমতং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဣတ္ထံ နိရ္ဗ္ဗောဓမာနုၐာဏာမ် အဇ္ဉာနတွံ ယတ် သဒါစာရိဘိ ရျုၐ္မာဘိ ရ္နိရုတ္တရီကြိယတေ တဒ် ဤၑွရသျာဘိမတံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 itthaM nirbbOdhamAnuSANAm ajnjAnatvaM yat sadAcAribhi ryuSmAbhi rniruttarIkriyatE tad IzvarasyAbhimataM|

Ver Capítulo Copiar




1 पतरस 2:15
23 Referencias Cruzadas  

taasaa.m kanyaanaa.m madhye pa nca sudhiya.h pa nca durdhiya aasan|


kintu ya.h ka"scit mamaitaa.h kathaa.h "srutvaa na paalayati sa saikate gehanirmmaatraa .aj naaninaa upamiiyate|


aparam ii"svara.m j naatvaapi te tam ii"svaraj naanena naadriyanta k.rtaj naa vaa na jaataa.h; tasmaat te.saa.m sarvve tarkaa viphaliibhuutaa.h, apara nca te.saa.m viveka"suunyaani manaa.msi timire magnaani|


he nirbbodhaa gaalaatilokaa.h, yu.smaaka.m madhye kru"se hata iva yii"su.h khrii.s.to yu.smaaka.m samak.sa.m prakaa"sita aasiit ato yuuya.m yathaa satya.m vaakya.m na g.rhliitha tathaa kenaamuhyata?


ii"svarasyaayam abhilaa.so yad yu.smaaka.m pavitrataa bhavet, yuuya.m vyabhicaaraad duure ti.s.thata|


sarvvavi.saye k.rtaj nataa.m sviikurudhva.m yata etadeva khrii.s.tayii"sunaa yu.smaan prati prakaa"sitam ii"svaraabhimata.m|


yata.h puraa nindaka upadraavii hi.msaka"sca bhuutvaapyaha.m tena vi"svaasyo .amanye paricaarakatve nyayujye ca| tad avi"svaasaacara.nam aj naanena mayaa k.rtamiti hetoraha.m tenaanukampito.abhava.m|


nirddo.sa nca vaakya.m prakaa"saya tena vipak.so yu.smaakam apavaadasya kimapi chidra.m na praapya trapi.syate|


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


ye ca khrii.s.tadharmme yu.smaaka.m sadaacaara.m duu.sayanti te du.skarmmakaari.naamiva yu.smaakam apavaadena yat lajjitaa bhaveyustadartha.m yu.smaakam uttama.h sa.mvedo bhavatu|


ii"svarasyaabhimataad yadi yu.smaabhi.h kle"sa.h so.dhavyastarhi sadaacaaribhi.h kle"sasahana.m vara.m na ca kadaacaaribhi.h|


itibhaavena yuuyamapi susajjiibhuuya dehavaasasyaava"si.s.ta.m samaya.m punarmaanavaanaam icchaasaadhanaartha.m nahi kintvii"svarasyecchaasaadhanaartha.m yaapayata|


kintu ye buddhihiinaa.h prak.rtaa jantavo dharttavyataayai vinaa"syataayai ca jaayante tatsad.r"saa ime yanna budhyante tat nindanta.h svakiiyavinaa"syatayaa vina.mk.syanti sviiyaadharmmasya phala.m praapsyanti ca|


kintvime yanna budhyante tannindanti yacca nirbbodhapa"sava ivendriyairavagacchanti tena na"syanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos