1 पतरस 1:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 yato vahninaa yasya pariik.saa bhavati tasmaat na"svarasuvar.naadapi bahumuulya.m yu.smaaka.m vi"svaasaruupa.m yat pariik.sita.m svar.na.m tena yii"sukhrii.s.tasyaagamanasamaye pra"sa.msaayaa.h samaadarasya gauravasya ca yogyataa praaptavyaa| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 यतो वह्निना यस्य परीक्षा भवति तस्मात् नश्वरसुवर्णादपि बहुमूल्यं युष्माकं विश्वासरूपं यत् परीक्षितं स्वर्णं तेन यीशुख्रीष्टस्यागमनसमये प्रशंसायाः समादरस्य गौरवस्य च योग्यता प्राप्तव्या। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 যতো ৱহ্নিনা যস্য পৰীক্ষা ভৱতি তস্মাৎ নশ্ৱৰসুৱৰ্ণাদপি বহুমূল্যং যুষ্মাকং ৱিশ্ৱাসৰূপং যৎ পৰীক্ষিতং স্ৱৰ্ণং তেন যীশুখ্ৰীষ্টস্যাগমনসমযে প্ৰশংসাযাঃ সমাদৰস্য গৌৰৱস্য চ যোগ্যতা প্ৰাপ্তৱ্যা| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 যতো ৱহ্নিনা যস্য পরীক্ষা ভৱতি তস্মাৎ নশ্ৱরসুৱর্ণাদপি বহুমূল্যং যুষ্মাকং ৱিশ্ৱাসরূপং যৎ পরীক্ষিতং স্ৱর্ণং তেন যীশুখ্রীষ্টস্যাগমনসমযে প্রশংসাযাঃ সমাদরস্য গৌরৱস্য চ যোগ্যতা প্রাপ্তৱ্যা| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 ယတော ဝဟ္နိနာ ယသျ ပရီက္ၐာ ဘဝတိ တသ္မာတ် နၑွရသုဝရ္ဏာဒပိ ဗဟုမူလျံ ယုၐ္မာကံ ဝိၑွာသရူပံ ယတ် ပရီက္ၐိတံ သွရ္ဏံ တေန ယီၑုခြီၐ္ဋသျာဂမနသမယေ ပြၑံသာယား သမာဒရသျ ဂေါ်ရဝသျ စ ယောဂျတာ ပြာပ္တဝျာ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 yatO vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapi bahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaM tEna yIzukhrISTasyAgamanasamayE prazaMsAyAH samAdarasya gauravasya ca yOgyatA prAptavyA| Ver Capítulo |