Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 1:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 apara nca yo vinaapak.sapaatam ekaikamaanu.sasya karmmaanusaaraad vicaara.m karoti sa yadi yu.smaabhistaata aakhyaayate tarhi svapravaasasya kaalo yu.smaabhi rbhiityaa yaapyataa.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 अपरञ्च यो विनापक्षपातम् एकैकमानुषस्य कर्म्मानुसाराद् विचारं करोति स यदि युष्माभिस्तात आख्यायते तर्हि स्वप्रवासस्य कालो युष्माभि र्भीत्या याप्यतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অপৰঞ্চ যো ৱিনাপক্ষপাতম্ একৈকমানুষস্য কৰ্ম্মানুসাৰাদ্ ৱিচাৰং কৰোতি স যদি যুষ্মাভিস্তাত আখ্যাযতে তৰ্হি স্ৱপ্ৰৱাসস্য কালো যুষ্মাভি ৰ্ভীত্যা যাপ্যতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অপরঞ্চ যো ৱিনাপক্ষপাতম্ একৈকমানুষস্য কর্ম্মানুসারাদ্ ৱিচারং করোতি স যদি যুষ্মাভিস্তাত আখ্যাযতে তর্হি স্ৱপ্রৱাসস্য কালো যুষ্মাভি র্ভীত্যা যাপ্যতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အပရဉ္စ ယော ဝိနာပက္ၐပါတမ် ဧကဲကမာနုၐသျ ကရ္မ္မာနုသာရာဒ် ဝိစာရံ ကရောတိ သ ယဒိ ယုၐ္မာဘိသ္တာတ အာချာယတေ တရှိ သွပြဝါသသျ ကာလော ယုၐ္မာဘိ ရ္ဘီတျာ ယာပျတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 aparanjca yO vinApakSapAtam EkaikamAnuSasya karmmAnusArAd vicAraM karOti sa yadi yuSmAbhistAta AkhyAyatE tarhi svapravAsasya kAlO yuSmAbhi rbhItyA yApyatAM|

Ver Capítulo Copiar




1 पतरस 1:17
33 Referencias Cruzadas  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


herodiiyamanujai.h saaka.m nija"si.syaga.nena ta.m prati kathayaamaasu.h, he guro, bhavaan satya.h satyamii"svariiyamaargamupadi"sati, kamapi maanu.sa.m naanurudhyate, kamapi naapek.sate ca, tad vaya.m jaaniima.h|


ataeva yuuyama iid.rk praarthayadhva.m, he asmaaka.m svargasthapita.h, tava naama puujya.m bhavatu|


bhadram, apratyayakaara.naat te vibhinnaa jaataastathaa vi"svaasakaara.naat tva.m ropito jaatastasmaad aha"nkaaram ak.rtvaa sasaadhvaso bhava|


asmaaka.m taatasye"svarasya prabhoryii"sukhrii.s.tasya caanugraha.h "saanti"sca yu.smaasu varttataa.m|


ataeva vaya.m sarvvadotsukaa bhavaama.h ki nca "sariire yaavad asmaabhi rnyu.syate taavat prabhuto duure pro.syata iti jaaniima.h,


ataeva he priyatamaa.h, etaad.r"sii.h pratij naa.h praaptairasmaabhi.h "sariiraatmano.h sarvvamaalinyam apam.rjye"svarasya bhaktyaa pavitraacaara.h saadhyataa.m|


pa"syata tene"svariiye.na "sokena yu.smaaka.m ki.m na saadhita.m? yatno do.saprak.saalanam asantu.s.tatva.m haarddam aasaktatva.m phaladaana ncaitaani sarvvaa.ni| tasmin karmma.ni yuuya.m nirmmalaa iti pramaa.na.m sarvve.na prakaare.na yu.smaabhi rdatta.m|


parantu ye lokaa maanyaaste ye kecid bhaveyustaanaha.m na ga.nayaami yata ii"svara.h kasyaapi maanavasya pak.sapaata.m na karoti, ye ca maanyaaste maa.m kimapi naviina.m naaj naapayan|


asmaaka.m prabho ryii"sukhrii.s.tasya taato ya.h prabhaavaakara ii"svara.h sa svakiiyatattvaj naanaaya yu.smabhya.m j naanajanakam prakaa"sitavaakyabodhaka ncaatmaana.m deyaat|


ato heto.h svargap.rthivyo.h sthita.h k.rtsno va.m"so yasya naamnaa vikhyaatastam


apara.m he prabhava.h, yu.smaabhi rbhartsana.m vihaaya taan prati nyaayyaacara.na.m kriyataa.m ya"sca kasyaapi pak.sapaata.m na karoti yu.smaakamapi taad.r"sa eka.h prabhu.h svarge vidyata iti j naayataa.m|


ato he priyatamaa.h, yu.smaabhi ryadvat sarvvadaa kriyate tadvat kevale mamopasthitikaale tannahi kintvidaaniim anupasthite.api mayi bahutarayatnenaaj naa.m g.rhiitvaa bhayakampaabhyaa.m svasvaparitraa.na.m saadhyataa.m|


kintu ya.h ka"scid anucita.m karmma karoti sa tasyaanucitakarmma.na.h phala.m lapsyate tatra ko.api pak.sapaato na bhavi.syati|


ataeva ni"scalaraajyapraaptairasmaabhi.h so.anugraha aalambitavyo yena vaya.m saadara.m sabhaya nca tu.s.tijanakaruupe.ne"svara.m sevitu.m "saknuyaama|


apara.m tadvi"sraamapraapte.h pratij naa yadi ti.s.thati tarhyasmaaka.m ka"scit cet tasyaa.h phalena va ncito bhavet vayam etasmaad bibhiima.h|


he priyatamaa.h, yuuya.m pravaasino vide"sina"sca lokaa iva manasa.h praatikuulyena yodhibhya.h "saariirikasukhaabhilaa.sebhyo nivarttadhvam ityaha.m vinaye|


manobhi.h kintu manyadhva.m pavitra.m prabhumii"svara.m| apara nca yu.smaakam aantarikapratyaa"saayaastattva.m ya.h ka"scit p.rcchati tasmai "saantibhiitibhyaam uttara.m daatu.m sadaa susajjaa bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos