Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 1:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 ataeva yuuya.m mana.hka.tibandhana.m k.rtvaa prabuddhaa.h santo yii"sukhrii.s.tasya prakaa"sasamaye yu.smaasu vartti.syamaanasyaanugrahasya sampuur.naa.m pratyaa"saa.m kuruta|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 अतएव यूयं मनःकटिबन्धनं कृत्वा प्रबुद्धाः सन्तो यीशुख्रीष्टस्य प्रकाशसमये युष्मासु वर्त्तिष्यमानस्यानुग्रहस्य सम्पूर्णां प्रत्याशां कुरुत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অতএৱ যূযং মনঃকটিবন্ধনং কৃৎৱা প্ৰবুদ্ধাঃ সন্তো যীশুখ্ৰীষ্টস্য প্ৰকাশসমযে যুষ্মাসু ৱৰ্ত্তিষ্যমানস্যানুগ্ৰহস্য সম্পূৰ্ণাং প্ৰত্যাশাং কুৰুত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অতএৱ যূযং মনঃকটিবন্ধনং কৃৎৱা প্রবুদ্ধাঃ সন্তো যীশুখ্রীষ্টস্য প্রকাশসমযে যুষ্মাসু ৱর্ত্তিষ্যমানস্যানুগ্রহস্য সম্পূর্ণাং প্রত্যাশাং কুরুত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အတဧဝ ယူယံ မနးကဋိဗန္ဓနံ ကၖတွာ ပြဗုဒ္ဓါး သန္တော ယီၑုခြီၐ္ဋသျ ပြကာၑသမယေ ယုၐ္မာသု ဝရ္တ္တိၐျမာနသျာနုဂြဟသျ သမ္ပူရ္ဏာံ ပြတျာၑာံ ကုရုတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 ataEva yUyaM manaHkaTibandhanaM kRtvA prabuddhAH santO yIzukhrISTasya prakAzasamayE yuSmAsu varttiSyamAnasyAnugrahasya sampUrNAM pratyAzAM kuruta|

Ver Capítulo Copiar




1 पतरस 1:13
35 Referencias Cruzadas  

yuuyamapi mama draak.saak.setra.m yaata, yu.smabhyamaha.m yogyabh.rti.m daasyaami, tataste vavraju.h|


apara nca yuuya.m pradiipa.m jvaalayitvaa baddhaka.tayasti.s.thata;


tadvan maanavaputraprakaa"sadinepi bhavi.syati|


vara nca puurvva.m mama khaadyamaasaadya yaavad bhu nje pivaami ca taavad baddhaka.ti.h paricara pa"scaat tvamapi bhok.syase paasyasi ca kathaamiid.r"sii.m ki.m na vak.syati?


ato heto rvaya.m divaa vihita.m sadaacara.nam aacari.syaama.h| ra"ngaraso mattatva.m lampa.tatva.m kaamukatva.m vivaada iir.syaa caitaani parityak.syaama.h|


yata.h praa.niga.na ii"svarasya santaanaanaa.m vibhavapraaptim aakaa"nk.san nitaantam apek.sate|


tato.asmatprabho ryii"sukhrii.s.tasya punaraagamana.m pratiik.samaa.naanaa.m yu.smaaka.m kasyaapi varasyaabhaavo na bhavati|


idaanii.m pratyaya.h pratyaa"saa prema ca trii.nyetaani ti.s.thanti te.saa.m madhye ca prema "sre.s.tha.m|


vastutastu satyatvena "s.r"nkhalena ka.ti.m baddhvaa pu.nyena varmma.naa vak.sa aacchaadya


asmaaka.m jiivanasvaruupa.h khrii.s.to yadaa prakaa"si.syate tadaa tena saarddha.m yuuyamapi vibhavena prakaa"si.syadhve|


kli"syamaanebhyo yu.smabhya.m "saantidaanam ii"svare.na nyaayya.m bhotsyate;


kintu tva.m sarvvavi.saye prabuddho bhava du.hkhabhoga.m sviikuru susa.mvaadapracaarakasya karmma saadhaya nijaparicaryyaa.m puur.natvena kuru ca|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


ataeva mahaapuraskaarayukta.m yu.smaakam utsaaha.m na parityajata|


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


saa pratyaa"saasmaaka.m manonaukaayaa acalo la"ngaro bhuutvaa vicchedakavastrasyaabhyantara.m pravi.s.taa|


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


yu.smaasu yo .anugraho varttate tadvi.saye ya ii"svariiyavaakya.m kathitavantaste bhavi.syadvaadinastasya paritraa.nasyaanve.sa.nam anusandhaana nca k.rtavanta.h|


manobhi.h kintu manyadhva.m pavitra.m prabhumii"svara.m| apara nca yu.smaakam aantarikapratyaa"saayaastattva.m ya.h ka"scit p.rcchati tasmai "saantibhiitibhyaam uttara.m daatu.m sadaa susajjaa bhavata|


sarvve.saam antimakaala upasthitastasmaad yuuya.m subuddhaya.h praarthanaartha.m jaagrata"sca bhavata|


ya.h silvaano (manye) yu.smaaka.m vi"svaasyo bhraataa bhavati tadvaaraaha.m sa.mk.sepe.na likhitvaa yu.smaan viniitavaan yuuya nca yasmin adhiti.s.thatha sa eve"svarasya satyo .anugraha iti pramaa.na.m dattavaan|


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


tasmin e.saa pratyaa"saa yasya kasyacid bhavati sa sva.m tathaa pavitra.m karoti yathaa sa pavitro .asti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos