Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 1:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 vi"se.sataste.saamantarvvaasii ya.h khrii.s.tasyaatmaa khrii.s.te vartti.syamaa.naani du.hkhaani tadanugaamiprabhaava nca puurvva.m praakaa"sayat tena ka.h kiid.r"so vaa samayo niradi"syataitasyaanusandhaana.m k.rtavanta.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 विशेषतस्तेषामन्तर्व्वासी यः ख्रीष्टस्यात्मा ख्रीष्टे वर्त्तिष्यमाणानि दुःखानि तदनुगामिप्रभावञ्च पूर्व्वं प्राकाशयत् तेन कः कीदृशो वा समयो निरदिश्यतैतस्यानुसन्धानं कृतवन्तः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ৱিশেষতস্তেষামন্তৰ্ৱ্ৱাসী যঃ খ্ৰীষ্টস্যাত্মা খ্ৰীষ্টে ৱৰ্ত্তিষ্যমাণানি দুঃখানি তদনুগামিপ্ৰভাৱঞ্চ পূৰ্ৱ্ৱং প্ৰাকাশযৎ তেন কঃ কীদৃশো ৱা সমযো নিৰদিশ্যতৈতস্যানুসন্ধানং কৃতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ৱিশেষতস্তেষামন্তর্ৱ্ৱাসী যঃ খ্রীষ্টস্যাত্মা খ্রীষ্টে ৱর্ত্তিষ্যমাণানি দুঃখানি তদনুগামিপ্রভাৱঞ্চ পূর্ৱ্ৱং প্রাকাশযৎ তেন কঃ কীদৃশো ৱা সমযো নিরদিশ্যতৈতস্যানুসন্ধানং কৃতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဝိၑေၐတသ္တေၐာမန္တရွွာသီ ယး ခြီၐ္ဋသျာတ္မာ ခြီၐ္ဋေ ဝရ္တ္တိၐျမာဏာနိ ဒုးခါနိ တဒနုဂါမိပြဘာဝဉ္စ ပူရွွံ ပြာကာၑယတ် တေန ကး ကီဒၖၑော ဝါ သမယော နိရဒိၑျတဲတသျာနုသန္ဓာနံ ကၖတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 vizESatastESAmantarvvAsI yaH khrISTasyAtmA khrISTE varttiSyamANAni duHkhAni tadanugAmiprabhAvanjca pUrvvaM prAkAzayat tEna kaH kIdRzO vA samayO niradizyataitasyAnusandhAnaM kRtavantaH|

Ver Capítulo Copiar




1 पतरस 1:11
29 Referencias Cruzadas  

manujasutamadhi yaad.r"sa.m likhitamaaste, tadanuruupaa tadgati rbhavi.syati; kintu yena pu.msaa sa parakare.su samarpayi.syate, haa haa cet sa naajani.syata, tadaa tasya k.semamabhavi.syat|


kathayaamaasa ca muusaavyavasthaayaa.m bhavi.syadvaadinaa.m granthe.su giitapustake ca mayi yaani sarvvaa.ni vacanaani likhitaani tadanuruupaa.ni gha.ti.syante yu.smaabhi.h saarddha.m sthitvaaha.m yadetadvaakyam avada.m tadidaanii.m pratyak.samabhuut|


yi"sayiyo yadaa yii"so rmahimaana.m vilokya tasmin kathaamakathayat tadaa bhavi.syadvaakyam iid.r"sa.m prakaa"sayat|


tathaa musiyaade"sa upasthaaya bithuniyaa.m gantu.m tairudyoge k.rte aatmaa taan naanvamanyata|


kintvii"svarasyaatmaa yadi yu.smaaka.m madhye vasati tarhi yuuya.m "saariirikaacaari.no na santa aatmikaacaari.no bhavatha.h| yasmin tu khrii.s.tasyaatmaa na vidyate sa tatsambhavo nahi|


yuuya.m santaanaa abhavata tatkaara.naad ii"svara.h svaputrasyaatmaanaa.m yu.smaakam anta.hkara.naani prahitavaan sa caatmaa pita.h pitarityaahvaana.m kaarayati|


yato bhavi.syadvaakya.m puraa maanu.saa.naam icchaato notpanna.m kintvii"svarasya pavitralokaa.h pavitre.naatmanaa pravarttitaa.h santo vaakyam abhaa.santa|


anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos