1 योहन 5:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 yato ya.h ka"scid ii"svaraat jaata.h sa sa.msaara.m jayati ki ncaasmaaka.m yo vi"svaasa.h sa evaasmaaka.m sa.msaarajayijaya.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 यतो यः कश्चिद् ईश्वरात् जातः स संसारं जयति किञ्चास्माकं यो विश्वासः स एवास्माकं संसारजयिजयः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 যতো যঃ কশ্চিদ্ ঈশ্ৱৰাৎ জাতঃ স সংসাৰং জযতি কিঞ্চাস্মাকং যো ৱিশ্ৱাসঃ স এৱাস্মাকং সংসাৰজযিজযঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 যতো যঃ কশ্চিদ্ ঈশ্ৱরাৎ জাতঃ স সংসারং জযতি কিঞ্চাস্মাকং যো ৱিশ্ৱাসঃ স এৱাস্মাকং সংসারজযিজযঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 ယတော ယး ကၑ္စိဒ် ဤၑွရာတ် ဇာတး သ သံသာရံ ဇယတိ ကိဉ္စာသ္မာကံ ယော ဝိၑွာသး သ ဧဝါသ္မာကံ သံသာရဇယိဇယး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 yatO yaH kazcid IzvarAt jAtaH sa saMsAraM jayati kinjcAsmAkaM yO vizvAsaH sa EvAsmAkaM saMsArajayijayaH| Ver Capítulo |
yo jano jayati tamaha.m madiiye"svarasya mandire stambha.m k.rtvaa sthaapayisyaami sa puna rna nirgami.syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok.syati tasyaa naama mamaapi nuutana.m naama lekhi.syaami|