Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 5:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 ii"svaraputrasya naamni yu.smaan pratyetaani mayaa likhitaani tasyaabhipraayo .aya.m yad yuuyam anantajiivanapraaptaa iti jaaniiyaata tasye"svaraputrasya naamni vi"svaseta ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 ईश्वरपुत्रस्य नाम्नि युष्मान् प्रत्येतानि मया लिखितानि तस्याभिप्रायो ऽयं यद् यूयम् अनन्तजीवनप्राप्ता इति जानीयात तस्येश्वरपुत्रस्य नाम्नि विश्वसेत च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ঈশ্ৱৰপুত্ৰস্য নাম্নি যুষ্মান্ প্ৰত্যেতানি মযা লিখিতানি তস্যাভিপ্ৰাযো ঽযং যদ্ যূযম্ অনন্তজীৱনপ্ৰাপ্তা ইতি জানীযাত তস্যেশ্ৱৰপুত্ৰস্য নাম্নি ৱিশ্ৱসেত চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ঈশ্ৱরপুত্রস্য নাম্নি যুষ্মান্ প্রত্যেতানি মযা লিখিতানি তস্যাভিপ্রাযো ঽযং যদ্ যূযম্ অনন্তজীৱনপ্রাপ্তা ইতি জানীযাত তস্যেশ্ৱরপুত্রস্য নাম্নি ৱিশ্ৱসেত চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဤၑွရပုတြသျ နာမ္နိ ယုၐ္မာန် ပြတျေတာနိ မယာ လိခိတာနိ တသျာဘိပြာယော 'ယံ ယဒ် ယူယမ် အနန္တဇီဝနပြာပ္တာ ဣတိ ဇာနီယာတ တသျေၑွရပုတြသျ နာမ္နိ ဝိၑွသေတ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 Izvaraputrasya nAmni yuSmAn pratyEtAni mayA likhitAni tasyAbhiprAyO 'yaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyEzvaraputrasya nAmni vizvasEta ca|

Ver Capítulo Copiar




1 योहन 5:13
26 Referencias Cruzadas  

tathaapi ye ye tamag.rhlan arthaat tasya naamni vya"svasan tebhya ii"svarasya putraa bhavitum adhikaaram adadaat|


anantara.m nistaarotsavasya bhojyasamaye yiruu"saalam nagare tatkrutaa"scaryyakarmmaa.ni vilokya bahubhistasya naamani vi"svasita.m|


kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


yo jana etaani sarvvaa.ni likhitavaan atra saak.sya nca dattavaan saeva sa "si.sya.h, tasya saak.sya.m pramaa.namiti vaya.m jaaniima.h|


ataeva ya.h ka"scit tasmin vi"svasiti sa da.n.daarho na bhavati kintu ya.h ka"scit tasmin na vi"svasiti sa idaaniimeva da.n.daarho bhavati,yata.h sa ii"svarasyaadvitiiyaputrasya naamani pratyaya.m na karoti|


yu.smaanaaha.m yathaarthatara.m vadaami yo jano mama vaakya.m "srutvaa matprerake vi"svasiti sonantaayu.h praapnoti kadaapi da.n.dabaajana.m na bhavati nidhanaadutthaaya paramaayu.h praapnoti|


ima.m ya.m maanu.sa.m yuuya.m pa"syatha paricinutha ca sa tasya naamni vi"svaasakara.naat calana"sakti.m labdhavaan tasmin tasya yo vi"svaasa.h sa ta.m yu.smaaka.m sarvve.saa.m saak.saat sampuur.naruupe.na svastham akaar.siit|


tadbhinnaadaparaat kasmaadapi paritraa.na.m bhavitu.m na "saknoti, yena traa.na.m praapyeta bhuuma.n.dalasyalokaanaa.m madhye taad.r"sa.m kimapi naama naasti|


aparam asmaakam etasmin paarthive duu.syaruupe ve"smani jiir.ne satii"svare.na nirmmitam akarak.rtam asmaakam anantakaalasthaayi ve"smaika.m svarge vidyata iti vaya.m jaaniima.h|


yuuya.m santaanaa abhavata tatkaara.naad ii"svara.h svaputrasyaatmaanaa.m yu.smaakam anta.hkara.naani prahitavaan sa caatmaa pita.h pitarityaahvaana.m kaarayati|


ya.h silvaano (manye) yu.smaaka.m vi"svaasyo bhraataa bhavati tadvaaraaha.m sa.mk.sepe.na likhitvaa yu.smaan viniitavaan yuuya nca yasmin adhiti.s.thatha sa eve"svarasya satyo .anugraha iti pramaa.na.m dattavaan|


apara nca yu.smaakam aanando yat sampuur.no bhaved tadartha.m vayam etaani likhaama.h|


he priyabaalakaa.h, yu.smaabhi ryat paapa.m na kriyeta tadartha.m yu.smaan pratyetaani mayaa likhyante| yadi tu kenaapi paapa.m kriyate tarhi pitu.h samiipe .asmaaka.m eka.h sahaayo .arthato dhaarmmiko yii"su.h khrii.s.to vidyate|


yuuya.m satyamata.m na jaaniitha tatkaara.naad aha.m yu.smaan prati likhitavaan tannahi kintu yuuya.m tat jaaniitha satyamataacca kimapyan.rtavaakya.m notpadyate tatkaara.naadeva|


sa ca pratij nayaasmabhya.m yat pratij naatavaan tad anantajiivana.m|


ye janaa yu.smaan bhraamayanti taanadhyaham ida.m likhitavaan|


apara.m tasyeyamaaj naa yad vaya.m putrasya yii"sukhrii.s.tasya naamni vi"svasimastasyaaj naanusaare.na ca paraspara.m prema kurmma.h|


asmaasvii"svarasya premaitena praakaa"sata yat svaputre.naasmabhya.m jiivanadaanaartham ii"svara.h sviiyam advitiiya.m putra.m jaganmadhya.m pre.sitavaan|


ii"svarasya putre yo vi"svaasiti sa nijaantare tat saak.sya.m dhaarayati; ii"svare yo na vi"svasiti sa tam an.rtavaadina.m karoti yata ii"svara.h svaputramadhi yat saak.sya.m dattavaan tasmin sa na vi"svasiti|


tacca saak.syamida.m yad ii"svaro .asmabhyam anantajiivana.m dattavaan tacca jiivana.m tasya putre vidyate|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos