Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 4:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 sa yaad.r"so .asti vayamapyetasmin jagati taad.r"saa bhavaama etasmaad vicaaradine .asmaabhi ryaa pratibhaa labhyate saasmatsambandhiiyasya premna.h siddhi.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 स यादृशो ऽस्ति वयमप्येतस्मिन् जगति तादृशा भवाम एतस्माद् विचारदिने ऽस्माभि र्या प्रतिभा लभ्यते सास्मत्सम्बन्धीयस्य प्रेम्नः सिद्धिः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 স যাদৃশো ঽস্তি ৱযমপ্যেতস্মিন্ জগতি তাদৃশা ভৱাম এতস্মাদ্ ৱিচাৰদিনে ঽস্মাভি ৰ্যা প্ৰতিভা লভ্যতে সাস্মৎসম্বন্ধীযস্য প্ৰেম্নঃ সিদ্ধিঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 স যাদৃশো ঽস্তি ৱযমপ্যেতস্মিন্ জগতি তাদৃশা ভৱাম এতস্মাদ্ ৱিচারদিনে ঽস্মাভি র্যা প্রতিভা লভ্যতে সাস্মৎসম্বন্ধীযস্য প্রেম্নঃ সিদ্ধিঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သ ယာဒၖၑော 'သ္တိ ဝယမပျေတသ္မိန် ဇဂတိ တာဒၖၑာ ဘဝါမ ဧတသ္မာဒ် ဝိစာရဒိနေ 'သ္မာဘိ ရျာ ပြတိဘာ လဘျတေ သာသ္မတ္သမ္ဗန္ဓီယသျ ပြေမ္နး သိဒ္ဓိး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 sa yAdRzO 'sti vayamapyEtasmin jagati tAdRzA bhavAma EtasmAd vicAradinE 'smAbhi ryA pratibhA labhyatE sAsmatsambandhIyasya prEmnaH siddhiH|

Ver Capítulo Copiar




1 योहन 4:17
25 Referencias Cruzadas  

yu.smaanaha.m tathya.m vacmi vicaaradine tatpurasya da"saata.h sidomamoraapurayorda"saa sahyataraa bhavi.syati|


yadi "si.syo nijaguro rdaasa"sca svaprabho.h samaano bhavati tarhi tad yathe.s.ta.m| cettairg.rhapatirbhuutaraaja ucyate, tarhi parivaaraa.h ki.m tathaa na vak.syante?


tasmaadaha.m yu.smaan vadaami, vicaaradine yu.smaaka.m da"saata.h sorasiidono rda"saa sahyataraa bhavi.syati|


kintvaha.m yu.smaan vadaami, vicaaradine tava da.n.data.h sidomo da.n.do sahyataro bhavi.syati|


kintvaha.m yu.smaan vadaami, manujaa yaavantyaalasyavacaa.msi vadanti, vicaaradine taduttaramava"sya.m daatavya.m,


daasa.h prabho rmahaan na bhavati mamaitat puurvviiya.m vaakya.m smarata; te yadi maamevaataa.dayan tarhi yu.smaanapi taa.dayi.syanti, yadi mama vaakya.m g.rhlanti tarhi yu.smaakamapi vaakya.m grahii.syanti|


yathaavayorekatva.m tathaa te.saamapyekatva.m bhavatu te.svaha.m mayi ca tvam ittha.m te.saa.m sampuur.namekatva.m bhavatu, tva.m preritavaan tva.m mayi yathaa priiyase ca tathaa te.svapi priitavaan etadyathaa jagato lokaa jaananti


yata ii"svaro bahubhraat.r.naa.m madhye svaputra.m jye.s.tha.m karttum icchan yaan puurvva.m lak.syiik.rtavaan taan tasya pratimuurtyaa.h saad.r"syapraaptyartha.m nyayu.mkta|


apara.m yathaa maanu.sasyaikak.rtvo mara.na.m tat pa"scaad vicaaro niruupito.asti,


yo dayaa.m naacarati tasya vicaaro nirddayena kaari.syate, kintu dayaa vicaaram abhibhavi.syati|


pratyaye tasya karmma.naa.m sahakaari.ni jaate karmmabhi.h pratyaya.h siddho .abhavat tat ki.m pa"syasi?


prabhu rbhaktaan pariik.saad uddharttu.m vicaaradina nca yaavad da.n.dyaamaanaan adhaarmmikaan roddhu.m paarayati,


kintvadhunaa varttamaane aakaa"sabhuuma.n.dale tenaiva vaakyena vahnyartha.m gupte vicaaradina.m du.s.tamaanavaanaa.m vinaa"sa nca yaavad rak.syate|


ataeva he priyabaalakaa yuuya.m tatra ti.s.thata, tathaa sati sa yadaa prakaa"si.syate tadaa vaya.m pratibhaanvitaa bhavi.syaama.h, tasyaagamanasamaye ca tasya saak.saanna trapi.syaamahe|


ya.h ka"scit tasya vaakya.m paalayati tasmin ii"svarasya prema satyaruupe.na sidhyati vaya.m tasmin varttaamahe tad etenaavagacchaama.h|


aha.m tasmin ti.s.thaamiiti yo gadati tasyedam ucita.m yat khrii.s.to yaad.rg aacaritavaan so .api taad.rg aacaret|


pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya.m kiid.rk mahaaprema pradattavaan, kintu sa.msaarasta.m naajaanaat tatkaara.naadasmaan api na jaanaati|


tasmin e.saa pratyaa"saa yasya kasyacid bhavati sa sva.m tathaa pavitra.m karoti yathaa sa pavitro .asti|


he priyabaalakaa.h, ka"scid yu.smaaka.m bhrama.m na janayet, ya.h ka"scid dharmmaacaara.m karoti sa taad.rg dhaarmmiko bhavati yaad.rk sa dhaammiko .asti|


ii"svara.h kadaaca kenaapi na d.r.s.ta.h yadyasmaabhi.h paraspara.m prema kriyate tarhii"svaro .asmanmadhye ti.s.thati tasya prema caasmaasu setsyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos