Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 4:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 he priyatamaa.h, yuuya.m sarvve.svaatmasu na vi"svasita kintu te ii"svaraat jaataa na vetyaatmana.h pariik.sadhva.m yato bahavo m.r.saabhavi.syadvaadino jaganmadhyam aagatavanta.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে প্ৰিযতমাঃ, যূযং সৰ্ৱ্ৱেষ্ৱাত্মসু ন ৱিশ্ৱসিত কিন্তু তে ঈশ্ৱৰাৎ জাতা ন ৱেত্যাত্মনঃ পৰীক্ষধ্ৱং যতো বহৱো মৃষাভৱিষ্যদ্ৱাদিনো জগন্মধ্যম্ আগতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে প্রিযতমাঃ, যূযং সর্ৱ্ৱেষ্ৱাত্মসু ন ৱিশ্ৱসিত কিন্তু তে ঈশ্ৱরাৎ জাতা ন ৱেত্যাত্মনঃ পরীক্ষধ্ৱং যতো বহৱো মৃষাভৱিষ্যদ্ৱাদিনো জগন্মধ্যম্ আগতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ပြိယတမား, ယူယံ သရွွေၐွာတ္မသု န ဝိၑွသိတ ကိန္တု တေ ဤၑွရာတ် ဇာတာ န ဝေတျာတ္မနး ပရီက္ၐဓွံ ယတော ဗဟဝေါ မၖၐာဘဝိၐျဒွါဒိနော ဇဂန္မဓျမ် အာဂတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tE IzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavO mRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|

Ver Capítulo Copiar




1 योहन 4:1
29 Referencias Cruzadas  

anyacca pa"syata khrii.s.totra sthaane vaa tatra sthaane vidyate, tasminkaale yadi ka"scid yu.smaan etaad.r"sa.m vaakya.m vyaaharati, tarhi tasmin vaakye bhaiva vi"svasita|


kintu kaalasyaasya lak.sa.na.m kuto boddhu.m na "saknutha? yuuya nca svaya.m kuto na nyaa.sya.m vicaarayatha?


tadaa sa jagaada, saavadhaanaa bhavata yathaa yu.smaaka.m bhrama.m kopi na janayati, khii.s.tohamityuktvaa mama naamraa bahava upasthaasyanti sa kaala.h praaye.nopasthita.h, te.saa.m pa"scaanmaa gacchata|


tatrasthaa lokaa.h thi.salaniikiisthalokebhyo mahaatmaana aasan yata ittha.m bhavati na veti j naatu.m dine dine dharmmagranthasyaalocanaa.m k.rtvaa svaira.m kathaam ag.rhlan|


yato mayaa gamane k.rtaeva durjayaa v.rkaa yu.smaaka.m madhya.m pravi"sya vraja.m prati nirdayataam aacari.syanti,


anyasmai du.hsaadhyasaadhana"saktiranyasmai ce"svariiyaade"sa.h, anyasmai caatimaanu.sikasyaade"sasya vicaarasaamarthyam, anyasmai parabhaa.saabhaa.sa.na"saktiranyasmai ca bhaa.saarthabhaa.sa.nasaamarya.m diiyate|


apara.m dvau trayo ve"svariiyaade"savaktaara.h sva.m svamaade"sa.m kathayantu tadanye ca ta.m vicaarayantu|


sarvvaa.ni pariik.sya yad bhadra.m tadeva dhaarayata|


prabhestad dina.m praaye.nopasthitam iti yadi ka"scid aatmanaa vaacaa vaa patre.na vaasmaakam aade"sa.m kalpayan yu.smaan gadati tarhi yuuya.m tena ca ncalamanasa udvignaa"sca na bhavata|


pavitra aatmaa spa.s.tam ida.m vaakya.m vadati caramakaale katipayalokaa vahninaa"nkitatvaat


apara.m paapi.s.thaa.h khalaa"sca lokaa bhraamyanto bhramayanta"scottarottara.m du.s.tatvena varddhi.syante|


apara.m puurvvakaale yathaa lokaanaa.m madhye mithyaabhavi.syadvaadina upaati.s.than tathaa yu.smaaka.m madhye.api mithyaa"sik.sakaa upasthaasyanti, te sve.saa.m kretaara.m prabhum ana"ngiik.rtya satvara.m vinaa"sa.m sve.su varttayanti vinaa"sakavaidharmmya.m gupta.m yu.smanmadhyam aane.syanti|


he baalakaa.h, "se.sakaalo.aya.m, apara.m khrii.s.taari.nopasthaavyamiti yu.smaabhi ryathaa "sruta.m tathaa bahava.h khrii.s.taaraya upasthitaastasmaadaya.m "se.sakaalo.astiiti vaya.m jaaniima.h|


he priyatamaa.h, yu.smaan pratyaha.m nuutanaamaaj naa.m likhaamiiti nahi kintvaadito yu.smaabhi rlabdhaa.m puraatanaamaaj naa.m likhaami| aadito yu.smaabhi ryad vaakya.m "sruta.m saa puraatanaaj naa|


yato bahava.h prava ncakaa jagat pravi"sya yii"sukhrii.s.to naraavataaro bhuutvaagata etat naa"ngiikurvvanti sa eva prava ncaka.h khrii.s.taari"scaasti|


he priya, tvayaa du.skarmma naanukriyataa.m kintu satkarmmaiva| ya.h satkarmmaacaarii sa ii"svaraat jaata.h, yo du.skarmmaacaarii sa ii"svara.m na d.r.s.tavaan|


tava kriyaa.h "srama.h sahi.s.nutaa ca mama gocaraa.h, tva.m du.s.taan so.dhu.m na "sakno.si ye ca preritaa na santa.h svaan preritaan vadanti tva.m taan pariik.sya m.r.saabhaa.si.no vij naatavaan,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos