1 योहन 3:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 ya.h ka"scid ii"svaraat jaata.h sa paapaacaara.m na karoti yatastasya viiryya.m tasmin ti.s.thati paapaacaara.m karttu nca na "saknoti yata.h sa ii"svaraat jaata.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 यः कश्चिद् ईश्वरात् जातः स पापाचारं न करोति यतस्तस्य वीर्य्यं तस्मिन् तिष्ठति पापाचारं कर्त्तुञ्च न शक्नोति यतः स ईश्वरात् जातः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 যঃ কশ্চিদ্ ঈশ্ৱৰাৎ জাতঃ স পাপাচাৰং ন কৰোতি যতস্তস্য ৱীৰ্য্যং তস্মিন্ তিষ্ঠতি পাপাচাৰং কৰ্ত্তুঞ্চ ন শক্নোতি যতঃ স ঈশ্ৱৰাৎ জাতঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 যঃ কশ্চিদ্ ঈশ্ৱরাৎ জাতঃ স পাপাচারং ন করোতি যতস্তস্য ৱীর্য্যং তস্মিন্ তিষ্ঠতি পাপাচারং কর্ত্তুঞ্চ ন শক্নোতি যতঃ স ঈশ্ৱরাৎ জাতঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ယး ကၑ္စိဒ် ဤၑွရာတ် ဇာတး သ ပါပါစာရံ န ကရောတိ ယတသ္တသျ ဝီရျျံ တသ္မိန် တိၐ္ဌတိ ပါပါစာရံ ကရ္တ္တုဉ္စ န ၑက္နောတိ ယတး သ ဤၑွရာတ် ဇာတး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 yaH kazcid IzvarAt jAtaH sa pApAcAraM na karOti yatastasya vIryyaM tasmin tiSThati pApAcAraM karttunjca na zaknOti yataH sa IzvarAt jAtaH| Ver Capítulo |