1 योहन 3:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 ya.h paapaacaara.m karoti sa "sayataanaat jaato yata.h "sayataana aadita.h paapaacaarii "sayataanasya karmma.naa.m lopaarthameve"svarasya putra.h praakaa"sata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 यः पापाचारं करोति स शयतानात् जातो यतः शयतान आदितः पापाचारी शयतानस्य कर्म्मणां लोपार्थमेवेश्वरस्य पुत्रः प्राकाशत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 যঃ পাপাচাৰং কৰোতি স শযতানাৎ জাতো যতঃ শযতান আদিতঃ পাপাচাৰী শযতানস্য কৰ্ম্মণাং লোপাৰ্থমেৱেশ্ৱৰস্য পুত্ৰঃ প্ৰাকাশত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 যঃ পাপাচারং করোতি স শযতানাৎ জাতো যতঃ শযতান আদিতঃ পাপাচারী শযতানস্য কর্ম্মণাং লোপার্থমেৱেশ্ৱরস্য পুত্রঃ প্রাকাশত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 ယး ပါပါစာရံ ကရောတိ သ ၑယတာနာတ် ဇာတော ယတး ၑယတာန အာဒိတး ပါပါစာရီ ၑယတာနသျ ကရ္မ္မဏာံ လောပါရ္ထမေဝေၑွရသျ ပုတြး ပြာကာၑတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 yaH pApAcAraM karOti sa zayatAnAt jAtO yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lOpArthamEvEzvarasya putraH prAkAzata| Ver Capítulo |
yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|