Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 3:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 yato .asmadanta.hkara.na.m yadyasmaan duu.sayati tarhyasmadanta.h kara.naad ii"svaro mahaan sarvvaj na"sca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 यतो ऽस्मदन्तःकरणं यद्यस्मान् दूषयति तर्ह्यस्मदन्तः करणाद् ईश्वरो महान् सर्व्वज्ञश्च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যতো ঽস্মদন্তঃকৰণং যদ্যস্মান্ দূষযতি তৰ্হ্যস্মদন্তঃ কৰণাদ্ ঈশ্ৱৰো মহান্ সৰ্ৱ্ৱজ্ঞশ্চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যতো ঽস্মদন্তঃকরণং যদ্যস্মান্ দূষযতি তর্হ্যস্মদন্তঃ করণাদ্ ঈশ্ৱরো মহান্ সর্ৱ্ৱজ্ঞশ্চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယတော 'သ္မဒန္တးကရဏံ ယဒျသ္မာန် ဒူၐယတိ တရှျသ္မဒန္တး ကရဏာဒ် ဤၑွရော မဟာန် သရွွဇ္ဉၑ္စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yatO 'smadantaHkaraNaM yadyasmAn dUSayati tarhyasmadantaH karaNAd IzvarO mahAn sarvvajnjazca|

Ver Capítulo Copiar




1 योहन 3:20
23 Referencias Cruzadas  

pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|


taa.m katha.m "srutvaa te svasvamanasi prabodha.m praapya jye.s.thaanukrama.m ekaika"sa.h sarvve bahiragacchan tato yii"surekaakii tayakttobhavat madhyasthaane da.n.daayamaanaa saa yo.saa ca sthitaa|


etadvaakye "srute te.saa.m h.rdayaani viddhaanyabhavan tataste taan hantu.m mantritavanta.h|


apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?


mayaa kimapyaparaaddhamityaha.m na vedmi kintvetena mama niraparaadhatva.m na ni"sciiyate prabhureva mama vicaarayitaasti|


yatastaad.r"so jano vipathagaamii paapi.s.tha aatmado.saka"sca bhavatiiti tvayaa j naayataa.m|


apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|


ii"svaro yadaa ibraahiime pratyajaanaat tadaa "sre.s.thasya kasyaapyaparasya naamnaa "sapatha.m karttu.m naa"saknot, ato heto.h svanaamnaa "sapatha.m k.rtvaa tenokta.m yathaa,


etena vaya.m yat satyamatasambandhiiyaastat jaaniimastasya saak.saat svaanta.hkara.naani saantvayitu.m "sak.syaama"sca|


he priyatamaa.h, asmadanta.hkara.na.m yadyasmaan na duu.sayati tarhi vayam ii"svarasya saak.saat pratibhaanvitaa bhavaama.h|


he baalakaa.h, yuuyam ii"svaraat jaataastaan jitavanta"sca yata.h sa.msaaraadhi.s.thaanakaari.no .api yu.smadadhi.s.thaanakaarii mahaan|


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos