1 योहन 3:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script15 ya.h ka"scit svabhraatara.m dve.s.ti sa.m naraghaatii ki ncaanantajiivana.m naraghaatina.h kasyaapyantare naavati.s.thate tad yuuya.m jaaniitha| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari15 यः कश्चित् स्वभ्रातरं द्वेष्टि सं नरघाती किञ्चानन्तजीवनं नरघातिनः कस्याप्यन्तरे नावतिष्ठते तद् यूयं जानीथ। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script15 যঃ কশ্চিৎ স্ৱভ্ৰাতৰং দ্ৱেষ্টি সং নৰঘাতী কিঞ্চানন্তজীৱনং নৰঘাতিনঃ কস্যাপ্যন্তৰে নাৱতিষ্ঠতে তদ্ যূযং জানীথ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script15 যঃ কশ্চিৎ স্ৱভ্রাতরং দ্ৱেষ্টি সং নরঘাতী কিঞ্চানন্তজীৱনং নরঘাতিনঃ কস্যাপ্যন্তরে নাৱতিষ্ঠতে তদ্ যূযং জানীথ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script15 ယး ကၑ္စိတ် သွဘြာတရံ ဒွေၐ္ဋိ သံ နရဃာတီ ကိဉ္စာနန္တဇီဝနံ နရဃာတိနး ကသျာပျန္တရေ နာဝတိၐ္ဌတေ တဒ် ယူယံ ဇာနီထ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script15 yaH kazcit svabhrAtaraM dvESTi saM naraghAtI kinjcAnantajIvanaM naraghAtinaH kasyApyantarE nAvatiSThatE tad yUyaM jAnItha| Ver Capítulo |
yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|