Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 3:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 ityanene"svarasya santaanaa.h "sayataanasya ca santaanaa vyaktaa bhavanti| ya.h ka"scid dharmmaacaara.m na karoti sa ii"svaraat jaato nahi ya"sca svabhraatari na priiyate so .apii"svaraat jaato nahi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 इत्यनेनेश्वरस्य सन्तानाः शयतानस्य च सन्ताना व्यक्ता भवन्ति। यः कश्चिद् धर्म्माचारं न करोति स ईश्वरात् जातो नहि यश्च स्वभ्रातरि न प्रीयते सो ऽपीश्वरात् जातो नहि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ইত্যনেনেশ্ৱৰস্য সন্তানাঃ শযতানস্য চ সন্তানা ৱ্যক্তা ভৱন্তি| যঃ কশ্চিদ্ ধৰ্ম্মাচাৰং ন কৰোতি স ঈশ্ৱৰাৎ জাতো নহি যশ্চ স্ৱভ্ৰাতৰি ন প্ৰীযতে সো ঽপীশ্ৱৰাৎ জাতো নহি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ইত্যনেনেশ্ৱরস্য সন্তানাঃ শযতানস্য চ সন্তানা ৱ্যক্তা ভৱন্তি| যঃ কশ্চিদ্ ধর্ম্মাচারং ন করোতি স ঈশ্ৱরাৎ জাতো নহি যশ্চ স্ৱভ্রাতরি ন প্রীযতে সো ঽপীশ্ৱরাৎ জাতো নহি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဣတျနေနေၑွရသျ သန္တာနား ၑယတာနသျ စ သန္တာနာ ဝျက္တာ ဘဝန္တိ၊ ယး ကၑ္စိဒ် ဓရ္မ္မာစာရံ န ကရောတိ သ ဤၑွရာတ် ဇာတော နဟိ ယၑ္စ သွဘြာတရိ န ပြီယတေ သော 'ပီၑွရာတ် ဇာတော နဟိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 ityanEnEzvarasya santAnAH zayatAnasya ca santAnA vyaktA bhavanti| yaH kazcid dharmmAcAraM na karOti sa IzvarAt jAtO nahi yazca svabhrAtari na prIyatE sO 'pIzvarAt jAtO nahi|

Ver Capítulo Copiar




1 योहन 3:10
26 Referencias Cruzadas  

k.setra.m jagat, bhadrabiijaanii raajyasya santaanaa.h,


ato yuuya.m ripu.svapi priiyadhva.m, parahita.m kuruta ca; puna.h praaptyaa"saa.m tyaktvaa .r.namarpayata, tathaa k.rte yu.smaaka.m mahaaphala.m bhavi.syati, yuuya nca sarvvapradhaanasya santaanaa iti khyaati.m praapsyatha, yato yu.smaaka.m pitaa k.rtaghnaanaa.m durv.tattaanaa nca hitamaacarati|


tathaapi ye ye tamag.rhlan arthaat tasya naamni vya"svasan tebhya ii"svarasya putraa bhavitum adhikaaram adadaat|


kintu yii"suustadde"siiyaanaa.m kaara.naat praa.naan tyak.syati, di"si di"si vikiir.naan ii"svarasya santaanaan sa.mg.rhyaikajaati.m kari.syati ca, tasmin vatsare kiyaphaa mahaayaajakatvapade niyukta.h san ida.m bhavi.syadvaakya.m kathitavaan|


yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|


ya.h ka"scana ii"svariiyo loka.h sa ii"svariiyakathaayaa.m mano nidhatte yuuyam ii"svariiyalokaa na bhavatha tannidaanaat tatra na manaa.msi nidhadve|


he narakin dharmmadve.sin kau.tilyadu.skarmmaparipuur.na, tva.m ki.m prabho.h satyapathasya viparyyayakara.naat kadaapi na nivartti.syase?


yu.smaaka.m paraspara.m prema vinaa .anyat kimapi deyam .r.na.m na bhavatu, yato ya.h parasmin prema karoti tena vyavasthaa sidhyati|


ato yuuya.m priyabaalakaa ive"svarasyaanukaari.no bhavata,


vi"se.sata.h siddhijanakena premabandhanena baddhaa bhavata|


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


sa dhaarmmiko .astiiti yadi yuuya.m jaaniitha tarhi ya.h ka"scid dharmmaacaara.m karoti sa tasmaat jaata ityapi jaaniita|


pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya.m kiid.rk mahaaprema pradattavaan, kintu sa.msaarasta.m naajaanaat tatkaara.naadasmaan api na jaanaati|


he priyatamaa.h, idaanii.m vayam ii"svarasya santaanaa aasmahe pa"scaat ki.m bhavi.syaamastad adyaapyaprakaa"sita.m kintu prakaa"sa.m gate vaya.m tasya sad.r"saa bhavi.syaami iti jaaniima.h, yata.h sa yaad.r"so .asti taad.r"so .asmaabhirdar"si.syate|


ata ii"svare ya.h priiyate sa sviiyabhraataryyapi priiyataam iyam aaj naa tasmaad asmaabhi rlabdhaa|


vayam ii"svaraat jaataa.h, ii"svara.m yo jaanaati so.asmadvaakyaani g.rhlaati ya"sce"svaraat jaato nahi so.asmadvaakyaani na g.rhlaati; anena vaya.m satyaatmaana.m bhraamakaatmaana nca paricinuma.h|


ya.h prema na karoti sa ii"svara.m na jaanaati yata ii"svara.h premasvaruupa.h|


vayam ii"svaraat jaataa.h kintu k.rtsna.h sa.msaara.h paapaatmano va"sa.m gato .astiiti jaaniima.h|


vayam ii"svarasya santaane.su priiyaamahe tad anena jaaniimo yad ii"svare priiyaamahe tasyaaj naa.h paalayaama"sca|


he priya, tvayaa du.skarmma naanukriyataa.m kintu satkarmmaiva| ya.h satkarmmaacaarii sa ii"svaraat jaata.h, yo du.skarmmaacaarii sa ii"svara.m na d.r.s.tavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos