Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 2:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 aha.m jyoti.si vartta iti gaditvaa ya.h svabhraatara.m dve.s.ti so .adyaapi tamisre varttate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 अहं ज्योतिषि वर्त्त इति गदित्वा यः स्वभ्रातरं द्वेष्टि सो ऽद्यापि तमिस्रे वर्त्तते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অহং জ্যোতিষি ৱৰ্ত্ত ইতি গদিৎৱা যঃ স্ৱভ্ৰাতৰং দ্ৱেষ্টি সো ঽদ্যাপি তমিস্ৰে ৱৰ্ত্ততে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অহং জ্যোতিষি ৱর্ত্ত ইতি গদিৎৱা যঃ স্ৱভ্রাতরং দ্ৱেষ্টি সো ঽদ্যাপি তমিস্রে ৱর্ত্ততে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အဟံ ဇျောတိၐိ ဝရ္တ္တ ဣတိ ဂဒိတွာ ယး သွဘြာတရံ ဒွေၐ္ဋိ သော 'ဒျာပိ တမိသြေ ဝရ္တ္တတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 ahaM jyOtiSi vartta iti gaditvA yaH svabhrAtaraM dvESTi sO 'dyApi tamisrE varttatE|

Ver Capítulo Copiar




1 योहन 2:9
14 Referencias Cruzadas  

tadaa yii"suravaadiid yadyandhaa abhavata tarhi paapaani naati.s.than kintu pa"syaamiiti vaakyavadanaad yu.smaaka.m paapaani ti.s.thanti|


tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


kintvetaani yasya na vidyante so .andho mudritalocana.h svakiiyapuurvvapaapaanaa.m maarjjanasya vism.rti.m gata"sca|


vaya.m tena sahaa.m"sina iti gaditvaa yadyandhaakaare caraamastarhi satyaacaari.no na santo .an.rtavaadino bhavaama.h|


kintu svabhraatara.m yo dve.s.ti sa timire varttate timire carati ca timire.na ca tasya nayane .andhiikriyete tasmaat kka yaamiiti sa j naatu.m na "saknoti|


aha.m ta.m jaanaamiiti vaditvaa yastasyaaj naa na paalayati so .an.rtavaadii satyamata nca tasyaantare na vidyate|


ityanene"svarasya santaanaa.h "sayataanasya ca santaanaa vyaktaa bhavanti| ya.h ka"scid dharmmaacaara.m na karoti sa ii"svaraat jaato nahi ya"sca svabhraatari na priiyate so .apii"svaraat jaato nahi|


ii"svare .aha.m priiya ityuktvaa ya.h ka"scit svabhraatara.m dve.s.ti so .an.rtavaadii| sa ya.m d.r.s.tavaan tasmin svabhraatari yadi na priiyate tarhi yam ii"svara.m na d.r.s.tavaan katha.m tasmin prema karttu.m "saknuyaat?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos