Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 2:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 ye janaa yu.smaan bhraamayanti taanadhyaham ida.m likhitavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

26 ये जना युष्मान् भ्रामयन्ति तानध्यहम् इदं लिखितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 যে জনা যুষ্মান্ ভ্ৰামযন্তি তানধ্যহম্ ইদং লিখিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 যে জনা যুষ্মান্ ভ্রামযন্তি তানধ্যহম্ ইদং লিখিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ယေ ဇနာ ယုၐ္မာန် ဘြာမယန္တိ တာနဓျဟမ် ဣဒံ လိခိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 yE janA yuSmAn bhrAmayanti tAnadhyaham idaM likhitavAn|

Ver Capítulo Copiar




1 योहन 2:26
12 Referencias Cruzadas  

yatoneke mithyaakhrii.s.taa mithyaabhavi.syadvaadina"sca samupasthaaya bahuuni cihnaanyadbhutaani karmmaa.ni ca dar"sayi.syanti; tathaa yadi sambhavati tarhi manoniitalokaanaamapi mithyaamati.m janayi.syanti|


apara nca namrataa svargaduutaanaa.m sevaa caitaad.r"sam i.s.takarmmaacaran ya.h ka"scit parok.savi.sayaan pravi"sati svakiiya"saariirikabhaavena ca mudhaa garvvita.h san


saavadhaanaa bhavata maanu.sika"sik.saata ihalokasya var.namaalaata"scotpannaa khrii.s.tasya vipak.saa yaa dar"sanavidyaa mithyaaprataara.naa ca tayaa ko.api yu.smaaka.m k.sati.m na janayatu|


pavitra aatmaa spa.s.tam ida.m vaakya.m vadati caramakaale katipayalokaa vahninaa"nkitatvaat


apara.m paapi.s.thaa.h khalaa"sca lokaa bhraamyanto bhramayanta"scottarottara.m du.s.tatvena varddhi.syante|


he priyabaalakaa.h, ka"scid yu.smaaka.m bhrama.m na janayet, ya.h ka"scid dharmmaacaara.m karoti sa taad.rg dhaarmmiko bhavati yaad.rk sa dhaammiko .asti|


yato bahava.h prava ncakaa jagat pravi"sya yii"sukhrii.s.to naraavataaro bhuutvaagata etat naa"ngiikurvvanti sa eva prava ncaka.h khrii.s.taari"scaasti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos