1 योहन 2:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script22 yii"surabhi.siktastraateti yo naa"ngiikaroti ta.m vinaa ko .aparo .an.rtavaadii bhavet? sa eva khrii.s.taari rya.h pitara.m putra nca naa"ngiikaroti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari22 यीशुरभिषिक्तस्त्रातेति यो नाङ्गीकरोति तं विना को ऽपरो ऽनृतवादी भवेत्? स एव ख्रीष्टारि र्यः पितरं पुत्रञ्च नाङ्गीकरोति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script22 যীশুৰভিষিক্তস্ত্ৰাতেতি যো নাঙ্গীকৰোতি তং ৱিনা কো ঽপৰো ঽনৃতৱাদী ভৱেৎ? স এৱ খ্ৰীষ্টাৰি ৰ্যঃ পিতৰং পুত্ৰঞ্চ নাঙ্গীকৰোতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script22 যীশুরভিষিক্তস্ত্রাতেতি যো নাঙ্গীকরোতি তং ৱিনা কো ঽপরো ঽনৃতৱাদী ভৱেৎ? স এৱ খ্রীষ্টারি র্যঃ পিতরং পুত্রঞ্চ নাঙ্গীকরোতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script22 ယီၑုရဘိၐိက္တသ္တြာတေတိ ယော နာင်္ဂီကရောတိ တံ ဝိနာ ကော 'ပရော 'နၖတဝါဒီ ဘဝေတ်? သ ဧဝ ခြီၐ္ဋာရိ ရျး ပိတရံ ပုတြဉ္စ နာင်္ဂီကရောတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script22 yIzurabhiSiktastrAtEti yO nAggIkarOti taM vinA kO 'parO 'nRtavAdI bhavEt? sa Eva khrISTAri ryaH pitaraM putranjca nAggIkarOti| Ver Capítulo |
yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|