Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 2:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 yuuya.m sa.msaare sa.msaarasthavi.saye.su ca maa priiyadhva.m ya.h sa.msaare priiyate tasyaantare pitu.h prema na ti.s.thati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যূযং সংসাৰে সংসাৰস্থৱিষযেষু চ মা প্ৰীযধ্ৱং যঃ সংসাৰে প্ৰীযতে তস্যান্তৰে পিতুঃ প্ৰেম ন তিষ্ঠতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যূযং সংসারে সংসারস্থৱিষযেষু চ মা প্রীযধ্ৱং যঃ সংসারে প্রীযতে তস্যান্তরে পিতুঃ প্রেম ন তিষ্ঠতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယူယံ သံသာရေ သံသာရသ္ထဝိၐယေၐု စ မာ ပြီယဓွံ ယး သံသာရေ ပြီယတေ တသျာန္တရေ ပိတုး ပြေမ န တိၐ္ဌတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yUyaM saMsArE saMsArasthaviSayESu ca mA prIyadhvaM yaH saMsArE prIyatE tasyAntarE pituH prEma na tiSThati|

Ver Capítulo Copiar




1 योहन 2:15
15 Referencias Cruzadas  

anantara.m prataaraka.h punarapi tam atyu ncadharaadharopari niitvaa jagata.h sakalaraajyaani tadai"svaryyaa.ni ca dar"sayaa"scakaara kathayaa ncakaara ca,


kopi manujo dvau prabhuu sevitu.m na "saknoti, yasmaad eka.m sa.mmanya tadanya.m na sammanyate, yadvaa ekatra mano nidhaaya tadanyam avamanyate; tathaa yuuyamapii"svara.m lak.smii ncetyubhe sevitu.m na "saknutha|


kopi daasa ubhau prabhuu sevitu.m na "saknoti, yata ekasmin priiyamaa.no.anyasminnapriiyate yadvaa eka.m jana.m samaad.rtya tadanya.m tucchiikaroti tadvad yuuyamapi dhane"svarau sevitu.m na "saknutha|


yadi yuuya.m jagato lokaa abhavi.syata tarhi jagato lokaa yu.smaan aatmiiyaan buddhvaapre.syanta; kintu yuuya.m jagato lokaa na bhavatha, aha.m yu.smaan asmaajjagato.arocayam etasmaat kaara.naajjagato lokaa yu.smaan .rtiiyante|


apara.m yuuya.m saa.msaarikaa iva maacarata, kintu sva.m sva.m svabhaava.m paraavartya nuutanaacaari.no bhavata, tata ii"svarasya nide"sa.h kiid.rg uttamo graha.niiya.h sampuur.na"sceti yu.smaabhiranubhaavi.syate|


saamprata.m kamaham anunayaami? ii"svara.m ki.mvaa maanavaan? aha.m ki.m maanu.sebhyo rocitu.m yate? yadyaham idaaniimapi maanu.sebhyo ruruci.seya tarhi khrii.s.tasya paricaarako na bhavaami|


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


yato.arthasp.rhaa sarvve.saa.m duritaanaa.m muula.m bhavati taamavalambya kecid vi"svaasaad abhra.m"santa naanaakle"sai"sca svaan avidhyan|


kle"sakaale pit.rhiinaanaa.m vidhavaanaa nca yad avek.sa.na.m sa.msaaraacca ni.skala"nkena yad aatmarak.sa.na.m tadeva piturii"svarasya saak.saat "suci rnirmmalaa ca bhakti.h|


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


saa.msaarikajiivikaapraapto yo jana.h svabhraatara.m diina.m d.r.s.tvaa tasmaat sviiyadayaa.m ru.naddhi tasyaantara ii"svarasya prema katha.m ti.s.thet?


te sa.msaaraat jaataastato heto.h sa.msaaraad bhaa.sante sa.msaara"sca te.saa.m vaakyaani g.rhlaati|


ii"svarasya putre yo vi"svaasiti sa nijaantare tat saak.sya.m dhaarayati; ii"svare yo na vi"svasiti sa tam an.rtavaadina.m karoti yata ii"svara.h svaputramadhi yat saak.sya.m dattavaan tasmin sa na vi"svasiti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos