Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 2:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 kintu svabhraatara.m yo dve.s.ti sa timire varttate timire carati ca timire.na ca tasya nayane .andhiikriyete tasmaat kka yaamiiti sa j naatu.m na "saknoti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 किन्तु स्वभ्रातरं यो द्वेष्टि स तिमिरे वर्त्तते तिमिरे चरति च तिमिरेण च तस्य नयने ऽन्धीक्रियेते तस्मात् क्क यामीति स ज्ञातुं न शक्नोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কিন্তু স্ৱভ্ৰাতৰং যো দ্ৱেষ্টি স তিমিৰে ৱৰ্ত্ততে তিমিৰে চৰতি চ তিমিৰেণ চ তস্য নযনে ঽন্ধীক্ৰিযেতে তস্মাৎ ক্ক যামীতি স জ্ঞাতুং ন শক্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কিন্তু স্ৱভ্রাতরং যো দ্ৱেষ্টি স তিমিরে ৱর্ত্ততে তিমিরে চরতি চ তিমিরেণ চ তস্য নযনে ঽন্ধীক্রিযেতে তস্মাৎ ক্ক যামীতি স জ্ঞাতুং ন শক্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကိန္တု သွဘြာတရံ ယော ဒွေၐ္ဋိ သ တိမိရေ ဝရ္တ္တတေ တိမိရေ စရတိ စ တိမိရေဏ စ တသျ နယနေ 'န္ဓီကြိယေတေ တသ္မာတ် က္က ယာမီတိ သ ဇ္ဉာတုံ န ၑက္နောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kintu svabhrAtaraM yO dvESTi sa timirE varttatE timirE carati ca timirENa ca tasya nayanE 'ndhIkriyEtE tasmAt kka yAmIti sa jnjAtuM na zaknOti|

Ver Capítulo Copiar




1 योहन 2:11
16 Referencias Cruzadas  

tadaa yii"surakathaayad yu.smaabhi.h saarddham alpadinaani jyotiraaste, yathaa yu.smaan andhakaaro naacchaadayati tadartha.m yaavatkaala.m yu.smaabhi.h saarddha.m jyotisti.s.thati taavatkaala.m gacchata; yo jano.andhakaare gacchati sa kutra yaatiiti na jaanaati|


yadaa, "te nayanai rna pa"syanti buddhibhi"sca na budhyante tai rmana.hsu parivarttite.su ca taanaha.m yathaa svasthaan na karomi tathaa sa te.saa.m locanaanyandhaani k.rtvaa te.saamanta.hkara.naani gaa.dhaani kari.syati|"


te.saa.m manaa.msi ka.thiniibhuutaani yataste.saa.m pa.thanasamaye sa puraatano niyamastenaavara.nenaadyaapi pracchannasti.s.thati|


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


kintvetaani yasya na vidyante so .andho mudritalocana.h svakiiyapuurvvapaapaanaa.m maarjjanasya vism.rti.m gata"sca|


vaya.m tena sahaa.m"sina iti gaditvaa yadyandhaakaare caraamastarhi satyaacaari.no na santo .an.rtavaadino bhavaama.h|


svabhraatari ya.h priiyate sa eva jyoti.si varttate vighnajanaka.m kimapi tasmin na vidyate|


aha.m jyoti.si vartta iti gaditvaa ya.h svabhraatara.m dve.s.ti so .adyaapi tamisre varttate|


ya.h ka"scit svabhraatara.m dve.s.ti sa.m naraghaatii ki ncaanantajiivana.m naraghaatina.h kasyaapyantare naavati.s.thate tad yuuya.m jaaniitha|


ii"svare .aha.m priiya ityuktvaa ya.h ka"scit svabhraatara.m dve.s.ti so .an.rtavaadii| sa ya.m d.r.s.tavaan tasmin svabhraatari yadi na priiyate tarhi yam ii"svara.m na d.r.s.tavaan katha.m tasmin prema karttu.m "saknuyaat?


aha.m dhanii sam.rddha"scaasmi mama kasyaapyabhaavo na bhavatiiti tva.m vadasi kintu tvameva du.hkhaartto durgato daridro .andho nagna"scaasi tat tvayaa naavagamyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos