Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 2:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 he priyabaalakaa.h, yu.smaabhi ryat paapa.m na kriyeta tadartha.m yu.smaan pratyetaani mayaa likhyante| yadi tu kenaapi paapa.m kriyate tarhi pitu.h samiipe .asmaaka.m eka.h sahaayo .arthato dhaarmmiko yii"su.h khrii.s.to vidyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 हे प्रियबालकाः, युष्माभि र्यत् पापं न क्रियेत तदर्थं युष्मान् प्रत्येतानि मया लिख्यन्ते। यदि तु केनापि पापं क्रियते तर्हि पितुः समीपे ऽस्माकं एकः सहायो ऽर्थतो धार्म्मिको यीशुः ख्रीष्टो विद्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে প্ৰিযবালকাঃ, যুষ্মাভি ৰ্যৎ পাপং ন ক্ৰিযেত তদৰ্থং যুষ্মান্ প্ৰত্যেতানি মযা লিখ্যন্তে| যদি তু কেনাপি পাপং ক্ৰিযতে তৰ্হি পিতুঃ সমীপে ঽস্মাকং একঃ সহাযো ঽৰ্থতো ধাৰ্ম্মিকো যীশুঃ খ্ৰীষ্টো ৱিদ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে প্রিযবালকাঃ, যুষ্মাভি র্যৎ পাপং ন ক্রিযেত তদর্থং যুষ্মান্ প্রত্যেতানি মযা লিখ্যন্তে| যদি তু কেনাপি পাপং ক্রিযতে তর্হি পিতুঃ সমীপে ঽস্মাকং একঃ সহাযো ঽর্থতো ধার্ম্মিকো যীশুঃ খ্রীষ্টো ৱিদ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ပြိယဗာလကား, ယုၐ္မာဘိ ရျတ် ပါပံ န ကြိယေတ တဒရ္ထံ ယုၐ္မာန် ပြတျေတာနိ မယာ လိချန္တေ၊ ယဒိ တု ကေနာပိ ပါပံ ကြိယတေ တရှိ ပိတုး သမီပေ 'သ္မာကံ ဧကး သဟာယော 'ရ္ထတော ဓာရ္မ္မိကော ယီၑုး ခြီၐ္ဋော ဝိဒျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE priyabAlakAH, yuSmAbhi ryat pApaM na kriyEta tadarthaM yuSmAn pratyEtAni mayA likhyantE| yadi tu kEnApi pApaM kriyatE tarhi pituH samIpE 'smAkaM EkaH sahAyO 'rthatO dhArmmikO yIzuH khrISTO vidyatE|

Ver Capítulo Copiar




1 योहन 2:1
47 Referencias Cruzadas  

pitraa sarvvaa.ni mayi samarpitaani pitara.m vinaa kopi putra.m na jaanaati ki nca putra.m vinaa yasmai janaaya putrasta.m prakaa"sitavaan ta nca vinaa kopi pitara.m na jaanaati|


tathaa nijaan me.saanapi jaanaami, me.saa"sca maa.m jaanaanti, aha nca me.saartha.m praa.natyaaga.m karomi|


he vatsaa aha.m yu.smaabhi.h saarddha.m ki ncitkaalamaatram aase, tata.h para.m maa.m m.rgayi.syadhve kintvaha.m yatsthaana.m yaami tatsthaana.m yuuya.m gantu.m na "sak.syatha, yaamimaa.m kathaa.m yihuudiiyebhya.h kathitavaan tathaadhunaa yu.smabhyamapi kathayaami|


tato mayaa pitu.h samiipe praarthite pitaa nirantara.m yu.smaabhi.h saarddha.m sthaatum itarameka.m sahaayam arthaat satyamayam aatmaana.m yu.smaaka.m nika.ta.m pre.sayi.syati|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


tadaa yii"surap.rcchat, he vatsaa sannidhau ki ncit khaadyadravyam aaste? te.avadan kimapi naasti|


tata.h para.m ye"su rmandire ta.m nara.m saak.saatpraapyaakathayat pa"syedaaniim anaamayo jaatosi yathaadhikaa durda"saa na gha.tate taddheto.h paapa.m karmma punarmaakaar.sii.h|


kintu tatpramaa.naadapi mama gurutara.m pramaa.na.m vidyate pitaa maa.m pre.sya yadyat karmma samaapayitu.m "sakttimadadaat mayaa k.rta.m tattat karmma madarthe pramaa.na.m dadaati|


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


saavadat he maheccha kopi na tadaa yii"suravocat naahamapi da.n.dayaami yaahi puna.h paapa.m maakaar.sii.h|


yu.smaaka.m puurvvapuru.saa.h ka.m bhavi.syadvaadina.m naataa.dayan? ye tasya dhaarmmikasya janasyaagamanakathaa.m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta.m dhaarmmika.m janam ahata|


phalato vaya.m yadaa ripava aasma tade"svarasya putrasya mara.nena tena saarddha.m yadyasmaaka.m melana.m jaata.m tarhi melanapraaptaa.h santo.ava"sya.m tasya jiivanena rak.saa.m lapsyaamahe|


kintu vaya.m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavaama, iti kaara.naat ki.m paapa.m kari.syaama.h? tanna bhavatu|


apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?


yuuya.m yathocita.m sacaitanyaasti.s.thata, paapa.m maa kurudhva.m, yato yu.smaaka.m madhya ii"svariiyaj naanahiinaa.h ke.api vidyante yu.smaaka.m trapaayai mayeda.m gadyate|


yato vaya.m tena yad ii"svariiyapu.nya.m bhavaamastadartha.m paapena saha yasya j naateya.m naasiit sa eva tenaasmaaka.m vinimayena paapa.h k.rta.h|


he mama baalakaa.h, yu.smadanta ryaavat khrii.s.to muurtimaan na bhavati taavad yu.smatkaara.naat puna.h prasavavedaneva mama vedanaa jaayate|


yatastasmaad ubhayapak.siiyaa vayam ekenaatmanaa pitu.h samiipa.m gamanaaya saamarthya.m praaptavanta.h|


apara.m krodhe jaate paapa.m maa kurudhvam, a"saante yu.smaaka.m ro.sesuuryyo.asta.m na gacchatu|


yata eko.advitiiya ii"svaro vidyate ki nce"svare maanave.su caiko .advitiiyo madhyastha.h


tvaa.m pratyetatpatralekhanasamaye "siighra.m tvatsamiipagamanasya pratyaa"saa mama vidyate|


yata.h khrii.s.ta.h satyapavitrasthaanasya d.r.s.taantaruupa.m hastak.rta.m pavitrasthaana.m na pravi.s.tavaan kintvasmannimittam idaaniim ii"svarasya saak.saad upasthaatu.m svargameva pravi.s.ta.h|


kle"sakaale pit.rhiinaanaa.m vidhavaanaa nca yad avek.sa.na.m sa.msaaraacca ni.skala"nkena yad aatmarak.sa.na.m tadeva piturii"svarasya saak.saat "suci rnirmmalaa ca bhakti.h|


tayaa vaya.m pitaram ii"svara.m dhanya.m vadaama.h, tayaa ce"svarasya saad.r"sye s.r.s.taan maanavaan "sapaama.h|


sa kimapi paapa.m na k.rtavaan tasya vadane kaapi chalasya kathaa naasiit|


yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa.naa.m vinimayena dhaarmmika.h khrii.s.to .apyekak.rtva.h paapaanaa.m da.n.da.m bhuktavaan, sa ca "sariirasambandhe maarita.h kintvaatmana.h sambandhe puna rjiivito .abhavat|


he mama priyabaalakaa.h, vaakyena jihvayaa vaasmaabhi.h prema na karttavya.m kintu kaaryye.na satyatayaa caiva|


apara.m so .asmaaka.m paapaanyapaharttu.m praakaa"sataitad yuuya.m jaaniitha, paapa nca tasmin na vidyate|


he priyabaalakaa.h, ka"scid yu.smaaka.m bhrama.m na janayet, ya.h ka"scid dharmmaacaara.m karoti sa taad.rg dhaarmmiko bhavati yaad.rk sa dhaammiko .asti|


he baalakaa.h, yuuyam ii"svaraat jaataastaan jitavanta"sca yata.h sa.msaaraadhi.s.thaanakaari.no .api yu.smadadhi.s.thaanakaarii mahaan|


sarvva evaadharmma.h paapa.m kintu sarvvapaa.mpa m.rtyujanaka.m nahi|


he priyabaalakaa.h, yuuya.m devamuurttibhya.h svaan rak.sata| aamen|


mama santaanaa.h satyamatamaacarantiitivaarttaato mama ya aanando jaayate tato mahattaro naasti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos