Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 1:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 kintu sa yathaa jyoti.si varttate tathaa vayamapi yadi jyoti.si caraamastarhi paraspara.m sahabhaagino bhavaamastasya putrasya yii"sukhrii.s.tasya rudhira ncaasmaan sarvvasmaat paapaat "suddhayati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু স যথা জ্যোতিষি ৱৰ্ত্ততে তথা ৱযমপি যদি জ্যোতিষি চৰামস্তৰ্হি পৰস্পৰং সহভাগিনো ভৱামস্তস্য পুত্ৰস্য যীশুখ্ৰীষ্টস্য ৰুধিৰঞ্চাস্মান্ সৰ্ৱ্ৱস্মাৎ পাপাৎ শুদ্ধযতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু স যথা জ্যোতিষি ৱর্ত্ততে তথা ৱযমপি যদি জ্যোতিষি চরামস্তর্হি পরস্পরং সহভাগিনো ভৱামস্তস্য পুত্রস্য যীশুখ্রীষ্টস্য রুধিরঞ্চাস্মান্ সর্ৱ্ৱস্মাৎ পাপাৎ শুদ্ধযতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု သ ယထာ ဇျောတိၐိ ဝရ္တ္တတေ တထာ ဝယမပိ ယဒိ ဇျောတိၐိ စရာမသ္တရှိ ပရသ္ပရံ သဟဘာဂိနော ဘဝါမသ္တသျ ပုတြသျ ယီၑုခြီၐ္ဋသျ ရုဓိရဉ္စာသ္မာန် သရွွသ္မာတ် ပါပါတ် ၑုဒ္ဓယတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu sa yathA jyOtiSi varttatE tathA vayamapi yadi jyOtiSi carAmastarhi parasparaM sahabhAginO bhavAmastasya putrasya yIzukhrISTasya rudhiranjcAsmAn sarvvasmAt pApAt zuddhayati|

Ver Capítulo Copiar




1 योहन 1:7
34 Referencias Cruzadas  

vaya.m yathaa nijaaparaadhina.h k.samaamahe, tathaivaasmaakam aparaadhaan k.samasva|


pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


tadaa yii"surakathaayad yu.smaabhi.h saarddham alpadinaani jyotiraaste, yathaa yu.smaan andhakaaro naacchaadayati tadartha.m yaavatkaala.m yu.smaabhi.h saarddha.m jyotisti.s.thati taavatkaala.m gacchata; yo jano.andhakaare gacchati sa kutra yaatiiti na jaanaati|


yato vi"se.sakaale tasya saraso vaari svargiiyaduuta etyaakampayat tatkiilaalakampanaat para.m ya.h ka"scid rogii prathama.m paaniiyamavaarohat sa eva tatk.sa.naad rogamukto.abhavat|


bahutaraa yaaminii gataa prabhaata.m sannidhi.m praapta.m tasmaat taamasiiyaa.h kriyaa.h parityajyaasmaabhi rvaasariiyaa sajjaa paridhaatavyaa|


yuuya ncaiva.mvidhaa lokaa aasta kintu prabho ryii"so rnaamnaasmadii"svarasyaatmanaa ca yuuya.m prak.saalitaa.h paavitaa.h sapu.nyiik.rtaa"sca|


vaya.m tasya "so.nitena muktim arthata.h paapak.samaa.m labdhavanta.h|


puurvva.m yuuyam andhakaarasvaruupaa aadhva.m kintvidaanii.m prabhunaa diiptisvaruupaa bhavatha tasmaad diipte.h santaanaa iva samaacarata|


amarataayaa advitiiya aakara.h, agamyatejonivaasii, marttyaanaa.m kenaapi na d.r.s.ta.h kenaapi na d.r"sya"sca| tasya gauravaparaakramau sadaatanau bhuuyaastaa.m| aamen|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


tarhi ki.m manyadhve ya.h sadaatanenaatmanaa ni.skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii.s.tasya rudhire.na yu.smaaka.m manaa.msyamare"svarasya sevaayai ki.m m.rtyujanakebhya.h karmmabhyo na pavitriikaari.syante?


yat ki ncid uttama.m daana.m puur.no vara"sca tat sarvvam uurddhvaad arthato yasmin da"saantara.m parivarttanajaatacchaayaa vaa naasti tasmaad diiptyaakaraat pituravarohati|


ni.skala"nkanirmmalame.sa"saavakasyeva khrii.s.tasya bahumuulyena rudhire.na mukti.m praaptavanta iti jaaniitha|


asmaabhi ryad d.r.s.ta.m "sruta nca tadeva yu.smaan j naapyate tenaasmaabhi.h sahaa.m"sitva.m yu.smaaka.m bhavi.syati| asmaaka nca sahaa.m"sitva.m pitraa tatputre.na yii"sukhrii.s.tena ca saarddha.m bhavati|


vaya.m yaa.m vaarttaa.m tasmaat "srutvaa yu.smaan j naapayaama.h seyam| ii"svaro jyotistasmin andhakaarasya le"so.api naasti|


so.abhi.siktastraataa yii"sustoyarudhiraabhyaam aagata.h kevala.m toyena nahi kintu toyarudhiraabhyaam, aatmaa ca saak.sii bhavati yata aatmaa satyataasvaruupa.h|


tathaa p.rthivyaam aatmaa toya.m rudhira nca trii.nyetaani saak.sya.m dadaati te.saa.m trayaa.naam ekatva.m bhavati ca|


vaya.m pit.rto yaam aaj naa.m praaptavantastadanusaare.na tava kecid aatmajaa.h satyamatam aacarantyetasya pramaa.na.m praapyaaha.m bh.r"sam aananditavaan|


mama santaanaa.h satyamatamaacarantiitivaarttaato mama ya aanando jaayate tato mahattaro naasti|


ya"sca yii"sukhrii.s.to vi"svasta.h saak.sii m.rtaanaa.m madhye prathamajaato bhuuma.n.dalastharaajaanaam adhipati"sca bhavati, etebhyo .anugraha.h "saanti"sca yu.smaasu varttataa.m|


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


tato mayokta.m he maheccha bhavaaneva tat jaanaati| tena kathita.m, ime mahaakle"samadhyaad aagatya meे.sa"saavakasya rudhire.na sviiyaparicchadaan prak.saalitavanta.h "sukliik.rtavanta"sca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos