Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 9:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 ye caalabdhavyavasthaastaan yat pratipadye tadartham ii"svarasya saak.saad alabdhavyavastho na bhuutvaa khrii.s.tena labdhavyavastho yo.aha.m so.aham alabdhavyavasthaanaa.m k.rte.alabdhavyavastha ivaabhava.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 ये चालब्धव्यवस्थास्तान् यत् प्रतिपद्ये तदर्थम् ईश्वरस्य साक्षाद् अलब्धव्यवस्थो न भूत्वा ख्रीष्टेन लब्धव्यवस्थो योऽहं सोऽहम् अलब्धव्यवस्थानां कृतेऽलब्धव्यवस्थ इवाभवं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যে চালব্ধৱ্যৱস্থাস্তান্ যৎ প্ৰতিপদ্যে তদৰ্থম্ ঈশ্ৱৰস্য সাক্ষাদ্ অলব্ধৱ্যৱস্থো ন ভূৎৱা খ্ৰীষ্টেন লব্ধৱ্যৱস্থো যোঽহং সোঽহম্ অলব্ধৱ্যৱস্থানাং কৃতেঽলব্ধৱ্যৱস্থ ইৱাভৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যে চালব্ধৱ্যৱস্থাস্তান্ যৎ প্রতিপদ্যে তদর্থম্ ঈশ্ৱরস্য সাক্ষাদ্ অলব্ধৱ্যৱস্থো ন ভূৎৱা খ্রীষ্টেন লব্ধৱ্যৱস্থো যোঽহং সোঽহম্ অলব্ধৱ্যৱস্থানাং কৃতেঽলব্ধৱ্যৱস্থ ইৱাভৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယေ စာလဗ္ဓဝျဝသ္ထာသ္တာန် ယတ် ပြတိပဒျေ တဒရ္ထမ် ဤၑွရသျ သာက္ၐာဒ် အလဗ္ဓဝျဝသ္ထော န ဘူတွာ ခြီၐ္ဋေန လဗ္ဓဝျဝသ္ထော ယော'ဟံ သော'ဟမ် အလဗ္ဓဝျဝသ္ထာနာံ ကၖတေ'လဗ္ဓဝျဝသ္ထ ဣဝါဘဝံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yE cAlabdhavyavasthAstAn yat pratipadyE tadartham Izvarasya sAkSAd alabdhavyavasthO na bhUtvA khrISTEna labdhavyavasthO yO'haM sO'ham alabdhavyavasthAnAM kRtE'labdhavyavastha ivAbhavaM|

Ver Capítulo Copiar




1 कुरिन्थियों 9:21
22 Referencias Cruzadas  

devataaprasaadabhak.sya.m raktabhak.sya.m galapii.danamaaritapraa.nibhak.sya.m vyabhicaarakarmma cemaani sarvvaa.ni yu.smaabhistyaajyaani; etatprayojaniiyaaj naavyatirekena yu.smaakam upari bhaaramanya.m na nyasitu.m pavitrasyaatmano.asmaaka nca ucitaj naanam abhavat|


tata.h para.m te nagare nagare bhramitvaa yiruu"saalamasthai.h preritai rlokapraaciinai"sca niruupita.m yad vyavasthaapatra.m tadanusaare.naacaritu.m lokebhyastad dattavanta.h|


bhinnade"siiyaanaa.m vi"svaasilokaanaa.m nika.te vaya.m patra.m likhitvettha.m sthiriik.rtavanta.h, devaprasaadabhojana.m rakta.m galapii.danamaaritapraa.nibhojana.m vyabhicaara"scaitebhya.h svarak.sa.navyatireke.na te.saamanyavidhipaalana.m kara.niiya.m na|


alabdhavyavasthaa"saastrai ryai.h paapaani k.rtaani vyavasthaa"saastraalabdhatvaanuruupaste.saa.m vinaa"so bhavi.syati; kintu labdhavyavasthaa"saastraa ye paapaanyakurvvan vyavasthaanusaaraadeva te.saa.m vicaaro bhavi.syati|


yato .alabdhavyavasthaa"saastraa bhinnade"siiyalokaa yadi svabhaavato vyavasthaanuruupaan aacaaraan kurvvanti tarhyalabdha"saastraa.h santo.api te sve.saa.m vyavasthaa"saastramiva svayameva bhavanti|


aham aantarikapuru.se.ne"svaravyavasthaayaa.m santu.s.ta aase;


asmaaka.m prabhu.naa yii"sukhrii.s.tena nistaarayitaaram ii"svara.m dhanya.m vadaami| ataeva "sariire.na paapavyavasthaayaa manasaa tu ii"svaravyavasthaayaa.h sevana.m karomi|


tata.h "saariirika.m naacaritvaasmaabhiraatmikam aacaradbhirvyavasthaagranthe nirddi.s.taani pu.nyakarmmaa.ni sarvvaa.ni saadhyante|


aha.m yu.smatta.h kathaamekaa.m jij naase yuuyam aatmaana.m kenaalabhadhva.m? vyavasthaapaalanena ki.m vaa vi"svaasavaakyasya "srava.nena?


yu.smaakam ekaiko jana.h parasya bhaara.m vahatvanena prakaare.na khrii.s.tasya vidhi.m paalayata|


kintu parame"svara.h kathayati taddinaat paramaha.m israayelava.m"siiyai.h saarddham ima.m niyama.m sthiriikari.syaami, te.saa.m citte mama vidhiin sthaapayi.syaami te.saa.m h.rtpatre ca taan lekhi.syaami, aparamaha.m te.saam ii"svaro bhavi.syaami te ca mama lokaa bhavi.syanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos