Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 9:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 sarvve.saam anaayatto.aha.m yad bhuuri"so lokaan pratipadye tadartha.m sarvve.saa.m daasatvama"ngiik.rtavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 सर्व्वेषाम् अनायत्तोऽहं यद् भूरिशो लोकान् प्रतिपद्ये तदर्थं सर्व्वेषां दासत्वमङ्गीकृतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 সৰ্ৱ্ৱেষাম্ অনাযত্তোঽহং যদ্ ভূৰিশো লোকান্ প্ৰতিপদ্যে তদৰ্থং সৰ্ৱ্ৱেষাং দাসৎৱমঙ্গীকৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 সর্ৱ্ৱেষাম্ অনাযত্তোঽহং যদ্ ভূরিশো লোকান্ প্রতিপদ্যে তদর্থং সর্ৱ্ৱেষাং দাসৎৱমঙ্গীকৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 သရွွေၐာမ် အနာယတ္တော'ဟံ ယဒ် ဘူရိၑော လောကာန် ပြတိပဒျေ တဒရ္ထံ သရွွေၐာံ ဒါသတွမင်္ဂီကၖတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 sarvvESAm anAyattO'haM yad bhUrizO lOkAn pratipadyE tadarthaM sarvvESAM dAsatvamaggIkRtavAn|

Ver Capítulo Copiar




1 कुरिन्थियों 9:19
21 Referencias Cruzadas  

yadyapi tava bhraataa tvayi kimapyaparaadhyati, tarhi gatvaa yuvayordvayo.h sthitayostasyaaparaadha.m ta.m j naapaya| tatra sa yadi tava vaakya.m "s.r.noti, tarhi tva.m svabhraatara.m praaptavaan,


aha.m sabhyaasabhyaanaa.m vidvadavidvataa nca sarvve.saam .r.nii vidye|


tannimittam anyade"sinaa.m nika.te prerita.h san aha.m svapadasya mahimaana.m prakaa"sayaami|


asmaakam ekaiko jana.h svasamiipavaasino hitaartha.m ni.s.thaartha nca tasyaive.s.taacaaram aacaratu|


satyametat, kintu mayaa ya.h sa.mvedo nirddi"syate sa tava nahi parasyaiva|


ahamapyaatmahitam ace.s.tamaano bahuunaa.m paritraa.naartha.m te.saa.m hita.m ce.s.tamaana.h sarvvavi.saye sarvve.saa.m tu.s.tikaro bhavaamiityanenaaha.m yadvat khrii.s.tasyaanugaamii tadvad yuuya.m mamaanugaamino bhavata|


he naari tava bharttu.h paritraa.na.m tvatto bhavi.syati na veti tvayaa ki.m j naayate? he nara tava jaayaayaa.h paritraa.na.m tvatteा bhavi.syati na veti tvayaa ki.m j naayate?


aha.m kim eka.h prerito naasmi? kimaha.m svatantro naasmi? asmaaka.m prabhu ryii"su.h khrii.s.ta.h ki.m mayaa naadar"si? yuuyamapi ki.m prabhunaa madiiya"sramaphalasvaruupaa na bhavatha?


pa"syata t.rtiiyavaara.m yuु.smatsamiipa.m gantumudyato.asmi tatraapyaha.m yu.smaan bhaaraakraantaan na kari.syaami| yu.smaaka.m sampattimaha.m na m.rgaye kintu yu.smaaneva, yata.h pitro.h k.rte santaanaanaa.m dhanasa ncayo.anupayukta.h kintu santaanaanaa.m k.rte pitro rdhanasa ncaya upayukta.h|


ataeva yu.smaaka.m hitaaya sarvvameva bhavati tasmaad bahuunaa.m pracuraanuुgrahapraapte rbahulokaanaa.m dhanyavaadene"svarasya mahimaa samyak prakaa"si.syate|


vaya.m svaan gho.sayaama iti nahi kintu khrii.s.ta.m yii"su.m prabhumevaasmaa.m"sca yii"so.h k.rte yu.smaaka.m paricaarakaan gho.sayaama.h|


khrii.s.to.asmabhya.m yat svaatantrya.m dattavaan yuuya.m tatra sthiraasti.s.thata daasatvayugena puna rna nibadhyadhva.m|


he bhraatara.h, yuuya.m svaatantryaartham aahuutaa aadhve kintu tatsvaatantryadvaare.na "saariirikabhaavo yu.smaan na pravi"satu| yuuya.m premnaa paraspara.m paricaryyaa.m kurudhva.m|


svasmin upade"se ca saavadhaano bhuutvaavati.s.thasva tat k.rtvaa tvayaatmaparitraa.na.m "srot.r.naa nca paritraa.na.m saadhayi.syate|


khrii.s.tena yii"sunaa yad anantagauravasahita.m paritraa.na.m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha.m te.saa.m nimitta.m sarvvaa.nyetaani sahe|


he yo.sita.h, yuuyamapi nijasvaaminaa.m va"syaa bhavata tathaa sati yadi kecid vaakye vi"svaasino na santi tarhi


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos