Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 9:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 icchukena tat kurvvataa mayaa phala.m lapsyate kintvanicchuke.api mayi tatkarmma.no bhaaro.arpito.asti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 इच्छुकेन तत् कुर्व्वता मया फलं लप्स्यते किन्त्वनिच्छुकेऽपि मयि तत्कर्म्मणो भारोऽर्पितोऽस्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ইচ্ছুকেন তৎ কুৰ্ৱ্ৱতা মযা ফলং লপ্স্যতে কিন্ত্ৱনিচ্ছুকেঽপি মযি তৎকৰ্ম্মণো ভাৰোঽৰ্পিতোঽস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ইচ্ছুকেন তৎ কুর্ৱ্ৱতা মযা ফলং লপ্স্যতে কিন্ত্ৱনিচ্ছুকেঽপি মযি তৎকর্ম্মণো ভারোঽর্পিতোঽস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဣစ္ဆုကေန တတ် ကုရွွတာ မယာ ဖလံ လပ္သျတေ ကိန္တွနိစ္ဆုကေ'ပိ မယိ တတ္ကရ္မ္မဏော ဘာရော'ရ္ပိတော'သ္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 icchukEna tat kurvvatA mayA phalaM lapsyatE kintvanicchukE'pi mayi tatkarmmaNO bhArO'rpitO'sti|

Ver Capítulo Copiar




1 कुरिन्थियों 9:17
30 Referencias Cruzadas  

yo bhavi.syadvaadiiti j naatvaa tasyaatithya.m vidhatte, sa bhavi.syadvaadina.h phala.m lapsyate, ya"sca dhaarmmika iti viditvaa tasyaatithya.m vidhatte sa dhaarmmikamaanavasya phala.m praapsyati|


pa"syata, gha.tanaata.h puurvva.m yu.smaan vaarttaam avaadi.sam|


tata.h prabhu.h provaaca, prabhu.h samucitakaale nijaparivaaraartha.m bhojyaparive.sa.naaya ya.m tatpade niyok.syati taad.r"so vi"svaasyo boddhaa karmmaadhii"sa.h kosti?


ya"schinatti sa vetana.m labhate anantaayu.hsvaruupa.m "sasya.m sa g.rhlaati ca, tenaiva vaptaa chettaa ca yugapad aanandata.h|


yasya nicayanaruupa.m karmma sthaasnu bhavi.syati sa vetana.m lapsyate|


ropayit.rsektaarau ca samau tayorekaika"sca sva"sramayogya.m svavetana.m lapsyate|


lokaa asmaan khrii.s.tasya paricaarakaan ii"svarasya niguu.thavaakyadhanasyaadhyak.saa.m"sca manyantaa.m|


susa.mvaadaghe.sa.naat mama ya"so na jaayate yatastadgho.sa.na.m mamaava"syaka.m yadyaha.m susa.mvaada.m na gho.sayeya.m tarhi maa.m dhik|


etena mayaa labhya.m phala.m ki.m? susa.mvaadena mama yo.adhikaara aaste ta.m yadabhadrabhaavena naacareya.m tadartha.m susa.mvaadagho.sa.nasamaye tasya khrii.s.tiiyasusa.mvaadasya nirvyayiikara.nameva mama phala.m|


yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so.anug.rhyata iti nahi kintu yad dhaaryyate tasmaadeva|


kintu chinnatvacaa.m madhye susa.mvaadapracaara.nasya bhaara.h pitari yathaa samarpitastathaivaacchinnatvacaa.m madhye susa.mvaadapracaara.nasya bhaaro mayi samarpita iti tai rbubudhe|


yata ii"svarasya mantra.nayaa yu.smadartham ii"svariiyavaakyasya pracaarasya bhaaro mayi samapitastasmaad aha.m tasyaa.h samite.h paricaarako.abhava.m|


kintvii"svare.naasmaan pariik.sya vi"svasaniiyaan mattvaa ca yadvat susa.mvaado.asmaasu samaarpyata tadvad vaya.m maanavebhyo na ruroci.samaa.naa.h kintvasmadanta.hkara.naanaa.m pariik.sakaaye"svaraaya ruroci.samaa.naa bhaa.saamahe|


kintu tava saujanya.m yad balena na bhuutvaa svecchaayaa.h phala.m bhavet tadartha.m tava sammati.m vinaa kimapi karttavya.m naamanye|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos