1 कुरिन्थियों 8:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 devataabaliprasaadabhak.sa.ne vayamida.m vidmo yat jaganmadhye ko.api devo na vidyate, eka"sce"svaro dvitiiyo naastiiti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 देवताबलिप्रसादभक्षणे वयमिदं विद्मो यत् जगन्मध्ये कोऽपि देवो न विद्यते, एकश्चेश्वरो द्वितीयो नास्तीति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 দেৱতাবলিপ্ৰসাদভক্ষণে ৱযমিদং ৱিদ্মো যৎ জগন্মধ্যে কোঽপি দেৱো ন ৱিদ্যতে, একশ্চেশ্ৱৰো দ্ৱিতীযো নাস্তীতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 দেৱতাবলিপ্রসাদভক্ষণে ৱযমিদং ৱিদ্মো যৎ জগন্মধ্যে কোঽপি দেৱো ন ৱিদ্যতে, একশ্চেশ্ৱরো দ্ৱিতীযো নাস্তীতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 ဒေဝတာဗလိပြသာဒဘက္ၐဏေ ဝယမိဒံ ဝိဒ္မေါ ယတ် ဇဂန္မဓျေ ကော'ပိ ဒေဝေါ န ဝိဒျတေ, ဧကၑ္စေၑွရော ဒွိတီယော နာသ္တီတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 dEvatAbaliprasAdabhakSaNE vayamidaM vidmO yat jaganmadhyE kO'pi dEvO na vidyatE, EkazcEzvarO dvitIyO nAstIti| Ver Capítulo |
he mahecchaa.h kuta etaad.r"sa.m karmma kurutha? aavaamapi yu.smaad.r"sau sukhadu.hkhabhoginau manu.syau, yuyam etaa.h sarvvaa v.rthaakalpanaa.h parityajya yathaa gaga.navasundharaajalanidhiinaa.m tanmadhyasthaanaa.m sarvve.saa nca sra.s.taaramamaram ii"svara.m prati paraavarttadhve tadartham aavaa.m yu.smaaka.m sannidhau susa.mvaada.m pracaarayaava.h|