1 कुरिन्थियों 8:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script1 devaprasaade sarvve.saam asmaaka.m j naanamaaste tadvaya.m vidma.h| tathaapi j naana.m garvva.m janayati kintu premato ni.s.thaa jaayate| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari1 देवप्रसादे सर्व्वेषाम् अस्माकं ज्ञानमास्ते तद्वयं विद्मः। तथापि ज्ञानं गर्व्वं जनयति किन्तु प्रेमतो निष्ठा जायते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script1 দেৱপ্ৰসাদে সৰ্ৱ্ৱেষাম্ অস্মাকং জ্ঞানমাস্তে তদ্ৱযং ৱিদ্মঃ| তথাপি জ্ঞানং গৰ্ৱ্ৱং জনযতি কিন্তু প্ৰেমতো নিষ্ঠা জাযতে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script1 দেৱপ্রসাদে সর্ৱ্ৱেষাম্ অস্মাকং জ্ঞানমাস্তে তদ্ৱযং ৱিদ্মঃ| তথাপি জ্ঞানং গর্ৱ্ৱং জনযতি কিন্তু প্রেমতো নিষ্ঠা জাযতে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script1 ဒေဝပြသာဒေ သရွွေၐာမ် အသ္မာကံ ဇ္ဉာနမာသ္တေ တဒွယံ ဝိဒ္မး၊ တထာပိ ဇ္ဉာနံ ဂရွွံ ဇနယတိ ကိန္တု ပြေမတော နိၐ္ဌာ ဇာယတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script1 dEvaprasAdE sarvvESAm asmAkaM jnjAnamAstE tadvayaM vidmaH| tathApi jnjAnaM garvvaM janayati kintu prEmatO niSThA jAyatE| Ver Capítulo |
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;