Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 7:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 ekaiko jana.h parame"svaraallabdha.m yad bhajate yasyaa ncaavasthaayaam ii"svare.naahvaayi tadanusaare.naivaacaratu tadaha.m sarvvasamaajasthaan aadi"saami|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 एकैको जनः परमेश्वराल्लब्धं यद् भजते यस्याञ्चावस्थायाम् ईश्वरेणाह्वायि तदनुसारेणैवाचरतु तदहं सर्व्वसमाजस्थान् आदिशामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 একৈকো জনঃ পৰমেশ্ৱৰাল্লব্ধং যদ্ ভজতে যস্যাঞ্চাৱস্থাযাম্ ঈশ্ৱৰেণাহ্ৱাযি তদনুসাৰেণৈৱাচৰতু তদহং সৰ্ৱ্ৱসমাজস্থান্ আদিশামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 একৈকো জনঃ পরমেশ্ৱরাল্লব্ধং যদ্ ভজতে যস্যাঞ্চাৱস্থাযাম্ ঈশ্ৱরেণাহ্ৱাযি তদনুসারেণৈৱাচরতু তদহং সর্ৱ্ৱসমাজস্থান্ আদিশামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဧကဲကော ဇနး ပရမေၑွရာလ္လဗ္ဓံ ယဒ် ဘဇတေ ယသျာဉ္စာဝသ္ထာယာမ် ဤၑွရေဏာဟွာယိ တဒနုသာရေဏဲဝါစရတု တဒဟံ သရွွသမာဇသ္ထာန် အာဒိၑာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 EkaikO janaH paramEzvarAllabdhaM yad bhajatE yasyAnjcAvasthAyAm IzvarENAhvAyi tadanusArENaivAcaratu tadahaM sarvvasamAjasthAn AdizAmi|

Ver Capítulo Copiar




1 कुरिन्थियों 7:17
18 Referencias Cruzadas  

katipayaa jananakliiba.h katipayaa narak.rtakliiba.h svargaraajyaaya katipayaa.h svak.rtakliibaa"sca santi, ye grahiitu.m "saknuvanti te g.rhlantu|


yihuudiiyaanaa.m bhinnajaatiiyaanaam ii"svarasya samaajasya vaa vighnajanakai ryu.smaabhi rna bhavitavya.m|


atra yadi ka"scid vivaditum icchet tarhyasmaakam ii"svariiyasamitiinaa nca taad.r"sii riiti rna vidyate|


ya"sca bubhuk.sita.h sa svag.rhe bhu"nktaa.m| da.n.dapraaptaye yu.smaabhi rna samaagamyataa.m| etadbhinna.m yad aade.s.tavya.m tad yu.smatsamiipaagamanakaale mayaadek.syate|


yata ii"svara.h ku"saasanajanako nahi su"saasanajanaka eveti pavitralokaanaa.m sarvvasamiti.su prakaa"sate|


pavitralokaanaa.m k.rte yo.arthasa.mgrahastamadhi gaalaatiiyade"sasya samaajaa mayaa yad aadi.s.taastad yu.smaabhirapi kriyataa.m|


ityartha.m sarvve.su dharmmasamaaje.su sarvvatra khrii.s.tadharmmayogyaa ye vidhayo mayopadi"syante taan yo yu.smaan smaarayi.syatyevambhuuta.m prabho.h k.rte priya.m vi"svaasina nca madiiyatanaya.m tiimathiya.m yu.smaaka.m samiipa.m pre.sitavaanaha.m|


chinnatvag bh.rtvaa ya aahuuta.h sa prak.r.s.tatvak na bhavatu, tadvad achinnatvag bhuutvaa ya aahuuta.h sa chinnatvak na bhavatu|


he bhraataro yasyaamavasthaayaa.m yasyaahvaanamabhavat tayaa sa ii"svarasya saak.saat ti.s.thatu|


yato mamaavastheva sarvvamaanavaanaamavasthaa bhavatviti mama vaa nchaa kintvii"svaraad ekenaiko varo.anyena caanyo vara itthamekaikena svakiiyavaro labdha.h|


taad.r"sa.m naimittika.m du.hkha.m vinaaha.m pratidinam aakulo bhavaami sarvvaasaa.m samitiinaa.m cintaa ca mayi varttate|


tena saha yo.apara eko bhraataasmaabhi.h pre.sita.h susa.mvaadaat tasya sukhyaatyaa sarvvaa.h samitayo vyaaptaa.h|


tadaanii.m yihuudaade"sasthaanaa.m khrii.s.tasya samitiinaa.m lokaa.h saak.saat mama paricayamapraapya kevala.m jana"srutimimaa.m labdhavanta.h,


he bhraatara.h, khrii.s.taa"sritavatya ii"svarasya yaa.h samityo yihuudaade"se santi yuuya.m taasaam anukaari.no.abhavata, tadbhuktaa lokaa"sca yadvad yihuudilokebhyastadvad yuuyamapi svajaatiiyalokebhyo du.hkham alabhadhva.m|


tasmaad yu.smaabhi ryaavanta upadravakle"saa.h sahyante te.su yad dheैryya.m ya"sca vi"svaasa.h prakaa"syate tatkaara.naad vayam ii"svariiyasamiti.su yu.smaabhi.h "slaaghaamahe|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos