1 कुरिन्थियों 6:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 ii"svarasya raajye.anyaayakaari.naa.m lokaanaamadhikaaro naastyetad yuuya.m ki.m na jaaniitha? maa va ncyadhva.m, ye vyabhicaari.no devaarccina.h paaradaarikaa.h striivadaacaari.na.h pu.mmaithunakaari.nastaskaraa Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 ईश्वरस्य राज्येऽन्यायकारिणां लोकानामधिकारो नास्त्येतद् यूयं किं न जानीथ? मा वञ्च्यध्वं, ये व्यभिचारिणो देवार्च्चिनः पारदारिकाः स्त्रीवदाचारिणः पुंमैथुनकारिणस्तस्करा Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 ঈশ্ৱৰস্য ৰাজ্যেঽন্যাযকাৰিণাং লোকানামধিকাৰো নাস্ত্যেতদ্ যূযং কিং ন জানীথ? মা ৱঞ্চ্যধ্ৱং, যে ৱ্যভিচাৰিণো দেৱাৰ্চ্চিনঃ পাৰদাৰিকাঃ স্ত্ৰীৱদাচাৰিণঃ পুংমৈথুনকাৰিণস্তস্কৰা Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 ঈশ্ৱরস্য রাজ্যেঽন্যাযকারিণাং লোকানামধিকারো নাস্ত্যেতদ্ যূযং কিং ন জানীথ? মা ৱঞ্চ্যধ্ৱং, যে ৱ্যভিচারিণো দেৱার্চ্চিনঃ পারদারিকাঃ স্ত্রীৱদাচারিণঃ পুংমৈথুনকারিণস্তস্করা Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ဤၑွရသျ ရာဇျေ'နျာယကာရိဏာံ လောကာနာမဓိကာရော နာသ္တျေတဒ် ယူယံ ကိံ န ဇာနီထ? မာ ဝဉ္စျဓွံ, ယေ ဝျဘိစာရိဏော ဒေဝါရ္စ္စိနး ပါရဒါရိကား သ္တြီဝဒါစာရိဏး ပုံမဲထုနကာရိဏသ္တသ္ကရာ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 Izvarasya rAjyE'nyAyakAriNAM lOkAnAmadhikArO nAstyEtad yUyaM kiM na jAnItha? mA vanjcyadhvaM, yE vyabhicAriNO dEvArccinaH pAradArikAH strIvadAcAriNaH puMmaithunakAriNastaskarA Ver Capítulo |