Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 6:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 maanavaa yaanyanyaani kalu.saa.ni kurvvate taani vapu rna samaavi"santi kintu vyabhicaari.naa svavigrahasya viruddha.m kalma.sa.m kriyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 मानवा यान्यन्यानि कलुषाणि कुर्व्वते तानि वपु र्न समाविशन्ति किन्तु व्यभिचारिणा स्वविग्रहस्य विरुद्धं कल्मषं क्रियते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 মানৱা যান্যন্যানি কলুষাণি কুৰ্ৱ্ৱতে তানি ৱপু ৰ্ন সমাৱিশন্তি কিন্তু ৱ্যভিচাৰিণা স্ৱৱিগ্ৰহস্য ৱিৰুদ্ধং কল্মষং ক্ৰিযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 মানৱা যান্যন্যানি কলুষাণি কুর্ৱ্ৱতে তানি ৱপু র্ন সমাৱিশন্তি কিন্তু ৱ্যভিচারিণা স্ৱৱিগ্রহস্য ৱিরুদ্ধং কল্মষং ক্রিযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 မာနဝါ ယာနျနျာနိ ကလုၐာဏိ ကုရွွတေ တာနိ ဝပု ရ္န သမာဝိၑန္တိ ကိန္တု ဝျဘိစာရိဏာ သွဝိဂြဟသျ ဝိရုဒ္ဓံ ကလ္မၐံ ကြိယတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 mAnavA yAnyanyAni kaluSANi kurvvatE tAni vapu rna samAvizanti kintu vyabhicAriNA svavigrahasya viruddhaM kalmaSaM kriyatE|

Ver Capítulo Copiar




1 कुरिन्थियों 6:18
19 Referencias Cruzadas  

ittha.m ta ii"svarasya satyataa.m vihaaya m.r.saamatam aa"sritavanta.h saccidaananda.m s.r.s.tikarttaara.m tyaktvaa s.r.s.tavastuna.h puujaa.m sevaa nca k.rtavanta.h;


ii"svarasya raajye.anyaayakaari.naa.m lokaanaamadhikaaro naastyetad yuuya.m ki.m na jaaniitha? maa va ncyadhva.m, ye vyabhicaari.no devaarccina.h paaradaarikaa.h striivadaacaari.na.h pu.mmaithunakaari.nastaskaraa


tenaaha.m yu.smatsamiipa.m punaraagatya madiiye"svare.na namayi.sye, puurvva.m k.rtapaapaan lokaan sviiyaa"sucitaave"syaagamanalampa.tataacara.naad anutaapam ak.rtavanto d.r.s.tvaa ca taanadhi mama "soko jani.syata iti bibhemi|


apara.m paradaaragamana.m ve"syaagamanam a"sucitaa kaamukataa pratimaapuujanam


kintu ve"syaagamana.m sarvvavidhaa"saucakriyaa lobha"scaite.saam uccaara.namapi yu.smaaka.m madhye na bhavatu, etadeva pavitralokaanaam ucita.m|


ato ve"syaagamanam a"sucikriyaa raaga.h kutsitaabhilaa.so devapuujaatulyo lobha"scaitaani rpaaिthavapuru.sasyaa"ngaani yu.smaabhi rnihanyantaa.m|


ii"svarasyaayam abhilaa.so yad yu.smaaka.m pavitrataa bhavet, yuuya.m vyabhicaaraad duure ti.s.thata|


ye ca bhinnajaatiiyaa lokaa ii"svara.m na jaananti ta iva tat kaamaabhilaa.sasyaadhiina.m na karotu|


yauvanaavasthaayaa abhilaa.saastvayaa parityajyantaa.m dharmmo vi"svaasa.h prema ye ca "sucimanobhi.h prabhum uddi"sya praarthanaa.m kurvvate tai.h saarddham aikyabhaava"scaite.su tvayaa yatno vidhiiyataa.m|


vivaaha.h sarvve.saa.m samiipe sammaanitavyastadiiya"sayyaa ca "suci.h kintu ve"syaagaamina.h paaradaarikaa"sce"svare.na da.n.dayi.syante|


he priyatamaa.h, yuuya.m pravaasino vide"sina"sca lokaa iva manasa.h praatikuulyena yodhibhya.h "saariirikasukhaabhilaa.sebhyo nivarttadhvam ityaha.m vinaye|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos