Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 6:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 udaraaya bhak.syaa.ni bhak.syebhya"scodara.m, kintu bhak.syodare ii"svare.na naa"sayi.syete; apara.m deho na vyabhicaaraaya kintu prabhave prabhu"sca dehaaya|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 उदराय भक्ष्याणि भक्ष्येभ्यश्चोदरं, किन्तु भक्ष्योदरे ईश्वरेण नाशयिष्येते; अपरं देहो न व्यभिचाराय किन्तु प्रभवे प्रभुश्च देहाय।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 উদৰায ভক্ষ্যাণি ভক্ষ্যেভ্যশ্চোদৰং, কিন্তু ভক্ষ্যোদৰে ঈশ্ৱৰেণ নাশযিষ্যেতে; অপৰং দেহো ন ৱ্যভিচাৰায কিন্তু প্ৰভৱে প্ৰভুশ্চ দেহায|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 উদরায ভক্ষ্যাণি ভক্ষ্যেভ্যশ্চোদরং, কিন্তু ভক্ষ্যোদরে ঈশ্ৱরেণ নাশযিষ্যেতে; অপরং দেহো ন ৱ্যভিচারায কিন্তু প্রভৱে প্রভুশ্চ দেহায|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဥဒရာယ ဘက္ၐျာဏိ ဘက္ၐျေဘျၑ္စောဒရံ, ကိန္တု ဘက္ၐျောဒရေ ဤၑွရေဏ နာၑယိၐျေတေ; အပရံ ဒေဟော န ဝျဘိစာရာယ ကိန္တု ပြဘဝေ ပြဘုၑ္စ ဒေဟာယ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 udarAya bhakSyANi bhakSyEbhyazcOdaraM, kintu bhakSyOdarE IzvarENa nAzayiSyEtE; aparaM dEhO na vyabhicArAya kintu prabhavE prabhuzca dEhAya|

Ver Capítulo Copiar




1 कुरिन्थियों 6:13
20 Referencias Cruzadas  

kathaamimaa.m ki.m na budhyadhbe ? yadaasya.m previ"sati, tad udare patan bahirniryaati,


etaani manu.syamapavitrii kurvvanti kintvaprak.saalitakare.na bhojana.m manujamamedhya.m na karoti|


tat tadantarna pravi"sati kintu kuk.simadhya.m pravi"sati "se.se sarvvabhuktavastugraahi.ni bahirde"se niryaati|


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


yu.smaaka.m puurvvapuru.saa mahaapraantare mannaabhak.sya.m bhuukttaapi m.rtaa.h


he bhraatara ii"svarasya k.rpayaaha.m yu.smaan vinaye yuuya.m sva.m sva.m "sariira.m sajiiva.m pavitra.m graahya.m balim ii"svaramuddi"sya samuts.rjata, e.saa sevaa yu.smaaka.m yogyaa|


bhak.sya.m peya nce"svararaajyasya saaro nahi, kintu pu.nya.m "saanti"sca pavitre.naatmanaa jaata aananda"sca|


apara nca kutsitaabhilaa.saaाn puurayitu.m yu.smaaka.m martyadehe.su paapam aadhipatya.m na karotu|


he mama bhraat.rga.na, ii"svaranimitta.m yadasmaaka.m phala.m jaayate tadartha.m "sma"saanaad utthaapitena puru.se.na saha yu.smaaka.m vivaaho yad bhavet tadartha.m khrii.s.tasya "sariire.na yuuya.m vyavasthaa.m prati m.rtavanta.h|


yuuyam ii"svarasya mandira.m yu.smanmadhye ce"svarasyaatmaa nivasatiiti ki.m na jaaniitha?


yu.smaaka.m yaani "sariiraa.ni taani khrii.s.tasyaa"ngaaniiti ki.m yuuya.m na jaaniitha? ata.h khrii.s.tasya yaanya"ngaani taani mayaapah.rtya ve"syaayaa a"ngaani ki.m kaari.syante? tanna bhavatu|


yu.smaaka.m yaani vapuu.msi taani yu.smadanta.hsthitasye"svaraallabdhasya pavitrasyaatmano mandiraa.ni yuuya nca sve.saa.m svaamino naadhve kimetad yu.smaabhi rna j naayate?


ii"svare mamaasaktatvaad aha.m yu.smaanadhi tape yasmaat satii.m kanyaamiva yu.smaan ekasmin vare.arthata.h khrii.s.te samarpayitum aha.m vaagdaanam akaar.sa.m|


apara nca ye jiivanti te yat svaartha.m na jiivanti kintu te.saa.m k.rte yo jano m.rta.h punarutthaapita"sca tamuddi"sya yat jiivanti tadarthameva sa sarvve.saa.m k.rte m.rtavaan|


ye tu khrii.s.tasya lokaaste ripubhirabhilaa.sai"sca sahita.m "saariirikabhaava.m kru"se nihatavanta.h|


yata.h khrii.s.to yadvat samite rmuurddhaa "sariirasya traataa ca bhavati tadvat svaamii yo.sito muurddhaa|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos