Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 4:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 ki nca dhanaadhyak.se.na vi"svasaniiyena bhavitavyametadeva lokai ryaacyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 किञ्च धनाध्यक्षेण विश्वसनीयेन भवितव्यमेतदेव लोकै र्याच्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 কিঞ্চ ধনাধ্যক্ষেণ ৱিশ্ৱসনীযেন ভৱিতৱ্যমেতদেৱ লোকৈ ৰ্যাচ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 কিঞ্চ ধনাধ্যক্ষেণ ৱিশ্ৱসনীযেন ভৱিতৱ্যমেতদেৱ লোকৈ র্যাচ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ကိဉ္စ ဓနာဓျက္ၐေဏ ဝိၑွသနီယေန ဘဝိတဝျမေတဒေဝ လောကဲ ရျာစျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 kinjca dhanAdhyakSENa vizvasanIyEna bhavitavyamEtadEva lOkai ryAcyatE|

Ver Capítulo Copiar




1 कुरिन्थियों 4:2
17 Referencias Cruzadas  

tadaanii.m tasya prabhustamuvaaca, he uttama vi"svaasya daasa, tva.m dhanyosi, stokena vi"svaasyo jaata.h, tasmaat tvaa.m bahuvittaadhipa.m karomi, tva.m svaprabho.h sukhasya bhaagii bhava|


tena tasya prabhustamavocat, he uttama vi"svaasya daasa, tva.m dhanyosi, stokena vi"svaasyo jaata.h, tasmaat tvaa.m bahudravi.naadhipa.m karomi, tva.m nijaprabho.h sukhasya bhaagii bhava|


tata.h prabhu.h provaaca, prabhu.h samucitakaale nijaparivaaraartha.m bhojyaparive.sa.naaya ya.m tatpade niyok.syati taad.r"so vi"svaasyo boddhaa karmmaadhii"sa.h kosti?


lokaa asmaan khrii.s.tasya paricaarakaan ii"svarasya niguu.thavaakyadhanasyaadhyak.saa.m"sca manyantaa.m|


ityartha.m sarvve.su dharmmasamaaje.su sarvvatra khrii.s.tadharmmayogyaa ye vidhayo mayopadi"syante taan yo yu.smaan smaarayi.syatyevambhuuta.m prabho.h k.rte priya.m vi"svaasina nca madiiyatanaya.m tiimathiya.m yu.smaaka.m samiipa.m pre.sitavaanaha.m|


ato vicaarayadbhi ryu.smaabhiranyai.h kai"scin manujai rvaa mama pariik.sa.na.m mayaatiiva laghu manyate .ahamapyaatmaana.m na vicaarayaami|


aparam ak.rtavivaahaan janaan prati prabho.h ko.apyaade"so mayaa na labdha.h kintu prabhoranukampayaa vi"svaasyo bhuuto.aha.m yad bhadra.m manye tad vadaami|


anye bahavo lokaa yadvad ii"svarasya vaakya.m m.r.saa"sik.sayaa mi"srayanti vaya.m tadvat tanna mi"srayanta.h saralabhaavene"svarasya saak.saad ii"svarasyaade"saat khrii.s.tena kathaa.m bhaa.saamahe|


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


asmaaka.m priya.h sahadaaso yu.smaaka.m k.rte ca khrii.s.tasya vi"svastaparicaarako ya ipaphraastad vaakya.m


aparam aarkhippa.m vadata prabho ryat paricaryyaapada.m tvayaapraapi tatsaadhanaaya saavadhaano bhava|


mama yaa da"saakti taa.m tukhikanaamaa prabhau priyo mama bhraataa vi"svasaniiya.h paricaaraka.h sahadaasa"sca yu.smaan j naapayi.syati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos