Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 4:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 kintu yadi prabhericchaa bhavati tarhyahamavilamba.m yu.smatsamiipamupasthaaya te.saa.m darpadhmaataanaa.m lokaanaa.m vaaca.m j naasyaamiiti nahi saamarthyameva j naasyaami|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 किन्तु यदि प्रभेरिच्छा भवति तर्ह्यहमविलम्बं युष्मत्समीपमुपस्थाय तेषां दर्पध्मातानां लोकानां वाचं ज्ञास्यामीति नहि सामर्थ्यमेव ज्ञास्यामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 কিন্তু যদি প্ৰভেৰিচ্ছা ভৱতি তৰ্হ্যহমৱিলম্বং যুষ্মৎসমীপমুপস্থায তেষাং দৰ্পধ্মাতানাং লোকানাং ৱাচং জ্ঞাস্যামীতি নহি সামৰ্থ্যমেৱ জ্ঞাস্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 কিন্তু যদি প্রভেরিচ্ছা ভৱতি তর্হ্যহমৱিলম্বং যুষ্মৎসমীপমুপস্থায তেষাং দর্পধ্মাতানাং লোকানাং ৱাচং জ্ঞাস্যামীতি নহি সামর্থ্যমেৱ জ্ঞাস্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ကိန္တု ယဒိ ပြဘေရိစ္ဆာ ဘဝတိ တရှျဟမဝိလမ္ဗံ ယုၐ္မတ္သမီပမုပသ္ထာယ တေၐာံ ဒရ္ပဓ္မာတာနာံ လောကာနာံ ဝါစံ ဇ္ဉာသျာမီတိ နဟိ သာမရ္ထျမေဝ ဇ္ဉာသျာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 kintu yadi prabhEricchA bhavati tarhyahamavilambaM yuSmatsamIpamupasthAya tESAM darpadhmAtAnAM lOkAnAM vAcaM jnjAsyAmIti nahi sAmarthyamEva jnjAsyAmi|

Ver Capítulo Copiar




1 कुरिन्थियों 4:19
18 Referencias Cruzadas  

yiruu"saalami aagaamyutsavapaalanaartha.m mayaa gamaniiya.m; pa"scaad ii"svarecchaayaa.m jaataayaa.m yu.smaaka.m samiipa.m pratyaagami.syaami| tata.h para.m sa tai rvis.r.s.ta.h san jalapathena iphi.sanagaraat prasthitavaan|


sarvve.svete.su karmmasu sampanne.su satsu paulo maakidaniyaakhaayaade"saabhyaa.m yiruu"saalama.m gantu.m mati.m k.rtvaa kathitavaan tatsthaana.m yaatraayaa.m k.rtaayaa.m satyaa.m mayaa romaanagara.m dra.s.tavya.m|


tena sthaanena gacchan tadde"siiyaan "si.syaan bahuupadi"sya yuunaaniiyade"sam upasthitavaan|


tadartha.m yuuya.m matk.rta ii"svaraaya praarthayamaa.naa yatadhva.m tenaaham ii"svarecchayaa saananda.m yu.smatsamiipa.m gatvaa yu.smaabhi.h sahita.h praa.naan aapyaayitu.m paarayi.syaami|


ya"sca bubhuk.sita.h sa svag.rhe bhu"nktaa.m| da.n.dapraaptaye yu.smaabhi rna samaagamyataa.m| etadbhinna.m yad aade.s.tavya.m tad yu.smatsamiipaagamanakaale mayaadek.syate|


yu.smaaka.m sarvve.saa.m parabhaa.saabhaa.sa.nam icchaamyaha.m kintvii"svariiyaade"sakathanam adhikamapiicchaami| yata.h samite rni.s.thaayai yena svavaakyaanaam artho na kriyate tasmaat parabhaa.saavaadita ii"svariiyaade"savaadii "sreyaan|


saamprata.m maakidaniyaade"samaha.m paryya.taami ta.m paryya.tya yu.smatsamiipam aagami.syaami|


yato.aha.m yaatraakaale k.sa.namaatra.m yu.smaan dra.s.tu.m necchaami kintu prabhu ryadyanujaaniiyaat tarhi ki ncid diirghakaala.m yu.smatsamiipe pravastum icchaami|


vaya.m j naana.m bhaa.saamahe tacca siddhalokai rj naanamiva manyate, tadihalokasya j naana.m nahi, ihalokasya na"svaraa.naam adhipatiinaa.m vaa j naana.m nahi;


aparamaha.m yu.smaaka.m samiipa.m na gami.syaamiiti buddhvaa yu.smaaka.m kiyanto lokaa garvvanti|


he bhraatara.h sarvvaa.nyetaani mayaatmaanam aapallava ncoddi"sya kathitaani tasyaitat kaara.na.m yuya.m yathaa "saastriiyavidhimatikramya maanavam atiiva naadari.syadhba iittha ncaikena vaipariityaad apare.na na "slaaghi.syadhba etaad.r"sii.m "sik.saamaavayord.r.s.taantaat lapsyadhve|


apara.m yu.smaasu karu.naa.m kurvvan aham etaavatkaala.m yaavat karinthanagara.m na gatavaan iti satyametasmin ii"svara.m saak.si.na.m k.rtvaa mayaa svapraa.naanaa.m "sapatha.h kriyate|


aha.m patrai ryu.smaan traasayaami yu.smaabhiretanna manyataa.m|


ii"svarasyaanumatyaa ca tad asmaabhi.h kaari.syate|


tadanuktvaa yu.smaakam ida.m kathaniiya.m prabhoricchaato vaya.m yadi jiivaamastarhyetat karmma tat karmma vaa kari.syaama iti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos