Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 3:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 paula.h ka.h? aapallo rvaa ka.h? tau paricaarakamaatrau tayorekaikasmai ca prabhu ryaad.rk phalamadadaat tadvat tayordvaaraa yuuya.m vi"svaasino jaataa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 पौलः कः? आपल्लो र्वा कः? तौ परिचारकमात्रौ तयोरेकैकस्मै च प्रभु र्यादृक् फलमददात् तद्वत् तयोर्द्वारा यूयं विश्वासिनो जाताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 পৌলঃ কঃ? আপল্লো ৰ্ৱা কঃ? তৌ পৰিচাৰকমাত্ৰৌ তযোৰেকৈকস্মৈ চ প্ৰভু ৰ্যাদৃক্ ফলমদদাৎ তদ্ৱৎ তযোৰ্দ্ৱাৰা যূযং ৱিশ্ৱাসিনো জাতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 পৌলঃ কঃ? আপল্লো র্ৱা কঃ? তৌ পরিচারকমাত্রৌ তযোরেকৈকস্মৈ চ প্রভু র্যাদৃক্ ফলমদদাৎ তদ্ৱৎ তযোর্দ্ৱারা যূযং ৱিশ্ৱাসিনো জাতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ပေါ်လး ကး? အာပလ္လော ရွာ ကး? တော် ပရိစာရကမာတြော် တယောရေကဲကသ္မဲ စ ပြဘု ရျာဒၖက် ဖလမဒဒါတ် တဒွတ် တယောရ္ဒွါရာ ယူယံ ဝိၑွာသိနော ဇာတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 paulaH kaH? ApallO rvA kaH? tau paricArakamAtrau tayOrEkaikasmai ca prabhu ryAdRk phalamadadAt tadvat tayOrdvArA yUyaM vizvAsinO jAtAH|

Ver Capítulo Copiar




1 कुरिन्थियों 3:5
30 Referencias Cruzadas  

ekasmin mudraa.naa.m pa nca po.talikaa.h anyasmi.m"sca dve po.talike aparasmi.m"sca po.talikaikaam ittha.m pratijana.m samarpya svaya.m pravaasa.m gatavaan|


tadanusaarato.anyepi bahavastadv.rttaanta.m racayitu.m prav.rttaa.h|


tadaa yohan pratyavocad ii"svare.na na datte kopi manuja.h kimapi praaptu.m na "saknoti|


tasminneva samaye sikandariyaanagare jaata aapallonaamaa "saastravit suvaktaa yihuudiiya eko jana iphi.sanagaram aagatavaan|


karinthanagara aapallasa.h sthitikaale paula uttaraprade"sairaagacchan iphi.sanagaram upasthitavaan| tatra katipaya"si.syaan saak.sat praapya taan ap.rcchat,


bhinnajaatiiyaa.h pavitre.naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa.mvaada.m pracaarayitu.m bhinnajaatiiyaanaa.m madhye yii"sukhrii.s.tasya sevakatva.m daana.m ii"svaraat labdhavaanasmi|


kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|


aapallu.m bhraataramadhyaha.m nivedayaami bhraat.rbhi.h saaka.m so.api yad yu.smaaka.m samiipa.m vrajet tadartha.m mayaa sa puna.h punaryaacita.h kintvidaanii.m gamana.m sarvvathaa tasmai naarocata, ita.hpara.m susamaya.m praapya sa gami.syati|


ii"svarasya prasaadaat mayaa yat pada.m labdha.m tasmaat j naaninaa g.rhakaari.neva mayaa bhittimuula.m sthaapita.m tadupari caanyena niciiyate| kintu yena yanniciiyate tat tena vivicyataa.m|


paula vaa aapallo rvaa kaiphaa vaa jagad vaa jiivana.m vaa mara.na.m vaa varttamaana.m vaa bhavi.syadvaa sarvvaa.nyeva yu.smaaka.m,


ato ropayit.rsektaaraavasaarau varddhayite"svara eva saara.h|


icchukena tat kurvvataa mayaa phala.m lapsyate kintvanicchuke.api mayi tatkarmma.no bhaaro.arpito.asti|


te ki.m khrii.s.tasya paricaarakaa.h? aha.m tebhyo.api tasya mahaaparicaaraka.h; kintu nirbbodha iva bhaa.se, tebhyo.apyaha.m bahupari"srame bahuprahaare bahuvaara.m kaaraayaa.m bahuvaara.m praa.nanaa"sasa.m"saye ca patitavaan|


yato .asmaabhi.h sevita.m khrii.s.tasya patra.m yuuyapeva, tacca na masyaa kintvamarasye"svarasyaatmanaa likhita.m paa.saa.napatre.su tannahi kintu kravyamaye.su h.rtpatre.su likhitamiti suspa.s.ta.m|


tena vaya.m nuutananiyamasyaarthato .ak.sarasa.msthaanasya tannahi kintvaatmana eva sevanasaamarthya.m praaptaa.h| ak.sarasa.msthaana.m m.rtyujanaka.m kintvaatmaa jiivanadaayaka.h|


apara nca vaya.m karu.naabhaajo bhuutvaa yad etat paricaarakapadam alabhaamahi naatra klaamyaama.h,


vaya.m svaan gho.sayaama iti nahi kintu khrii.s.ta.m yii"su.m prabhumevaasmaa.m"sca yii"so.h k.rte yu.smaaka.m paricaarakaan gho.sayaama.h|


apara.m tad dhanam asmaabhi rm.r.nmaye.su bhaajane.su dhaaryyate yata.h saadbhutaa "sakti rnaasmaaka.m kintvii"svarasyaiveti j naatavya.m|


sarvva ncaitad ii"svarasya karmma yato yii"sukhrii.s.tena sa evaasmaan svena saarddha.m sa.mhitavaan sandhaanasambandhiiyaa.m paricaryyaam asmaasu samarpitavaa.m"sca|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


kintu pracurasahi.s.nutaa kle"so dainya.m vipat taa.danaa kaaraabandhana.m nivaasahiinatva.m pari"sramo jaagara.nam upavasana.m


tadvaaraa khrii.s.tena bhinnajaatiiyaa anyai.h saarddham ekaadhikaaraa eka"sariiraa ekasyaa.h pratij naayaa a.m"sina"sca bhavi.syantiiti|


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


yata ii"svarasya mantra.nayaa yu.smadartham ii"svariiyavaakyasya pracaarasya bhaaro mayi samapitastasmaad aha.m tasyaa.h samite.h paricaarako.abhava.m|


mahya.m "saktidaataa yo.asmaaka.m prabhu.h khrii.s.tayii"sustamaha.m dhanya.m vadaami|


yena yo varo labdhastenaiva sa param upakarot.r, ittha.m yuuyam ii"svarasya bahuvidhaprasaadasyottamaa bhaa.n.daagaaraadhipaa bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos