Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 2:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 tadvallikhitamaaste, netre.na kkaapi no d.r.s.ta.m kar.nenaapi ca na "sruta.m| manomadhye tu kasyaapi na pravi.s.ta.m kadaapi yat|ii"svare priiyamaa.naanaa.m k.rte tat tena sa ncita.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 तद्वल्लिखितमास्ते, नेत्रेण क्कापि नो दृष्टं कर्णेनापि च न श्रुतं। मनोमध्ये तु कस्यापि न प्रविष्टं कदापि यत्। ईश्वरे प्रीयमाणानां कृते तत् तेन सञ्चितं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তদ্ৱল্লিখিতমাস্তে, নেত্ৰেণ ক্কাপি নো দৃষ্টং কৰ্ণেনাপি চ ন শ্ৰুতং| মনোমধ্যে তু কস্যাপি ন প্ৰৱিষ্টং কদাপি যৎ| ঈশ্ৱৰে প্ৰীযমাণানাং কৃতে তৎ তেন সঞ্চিতং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তদ্ৱল্লিখিতমাস্তে, নেত্রেণ ক্কাপি নো দৃষ্টং কর্ণেনাপি চ ন শ্রুতং| মনোমধ্যে তু কস্যাপি ন প্রৱিষ্টং কদাপি যৎ| ঈশ্ৱরে প্রীযমাণানাং কৃতে তৎ তেন সঞ্চিতং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တဒွလ္လိခိတမာသ္တေ, နေတြေဏ က္ကာပိ နော ဒၖၐ္ဋံ ကရ္ဏေနာပိ စ န ၑြုတံ၊ မနောမဓျေ တု ကသျာပိ န ပြဝိၐ္ဋံ ကဒါပိ ယတ်၊ ဤၑွရေ ပြီယမာဏာနာံ ကၖတေ တတ် တေန သဉ္စိတံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tadvallikhitamAstE, nEtrENa kkApi nO dRSTaM karNEnApi ca na zrutaM| manOmadhyE tu kasyApi na praviSTaM kadApi yat|IzvarE prIyamANAnAM kRtE tat tEna sanjcitaM|

Ver Capítulo Copiar




1 कुरिन्थियों 2:9
12 Referencias Cruzadas  

tadaa sa uktavaan, yuvaa.m mama ka.msenaava"sya.m paasyatha.h, mama majjanena ca yuvaamapi majji.syethe, kintu ye.saa.m k.rte mattaatena niruupitam ida.m taan vihaayaanya.m kamapi maddak.si.napaar"sve vaamapaar"sve ca samupave"sayitu.m mamaadhikaaro naasti|


tata.h para.m raajaa dak.si.nasthitaan maanavaan vadi.syati, aagacchata mattaatasyaanugrahabhaajanaani, yu.smatk.rta aa jagadaarambhat yad raajyam aasaadita.m tadadhikuruta|


ii"svara ittha.m jagadadayata yat svamadvitiiya.m tanaya.m praadadaat tato ya.h ka"scit tasmin vi"svasi.syati so.avinaa"sya.h san anantaayu.h praapsyati|


aparam ii"svariiyaniruupa.naanusaare.naahuutaa.h santo ye tasmin priiyante sarvvaa.ni militvaa te.saa.m ma"ngala.m saadhayanti, etad vaya.m jaaniima.h|


kintu te sarvvotk.r.s.tam arthata.h svargiiya.m de"sam aakaa"nk.santi tasmaad ii"svarastaanadhi na lajjamaanaste.saam ii"svara iti naama g.rhiitavaan yata.h sa te.saa.m k.rte nagarameka.m sa.msthaapitavaan|


yo jana.h pariik.saa.m sahate sa eva dhanya.h, yata.h pariik.sitatva.m praapya sa prabhunaa svapremakaaribhya.h pratij naata.m jiivanamuku.ta.m lapsyate|


he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|


tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|


asmaasu sa prathama.m priitavaan iti kaara.naad vaya.m tasmin priiyaamahe|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos