Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 2:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 vaya.m j naana.m bhaa.saamahe tacca siddhalokai rj naanamiva manyate, tadihalokasya j naana.m nahi, ihalokasya na"svaraa.naam adhipatiinaa.m vaa j naana.m nahi;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 वयं ज्ञानं भाषामहे तच्च सिद्धलोकै र्ज्ञानमिव मन्यते, तदिहलोकस्य ज्ञानं नहि, इहलोकस्य नश्वराणाम् अधिपतीनां वा ज्ञानं नहि;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ৱযং জ্ঞানং ভাষামহে তচ্চ সিদ্ধলোকৈ ৰ্জ্ঞানমিৱ মন্যতে, তদিহলোকস্য জ্ঞানং নহি, ইহলোকস্য নশ্ৱৰাণাম্ অধিপতীনাং ৱা জ্ঞানং নহি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ৱযং জ্ঞানং ভাষামহে তচ্চ সিদ্ধলোকৈ র্জ্ঞানমিৱ মন্যতে, তদিহলোকস্য জ্ঞানং নহি, ইহলোকস্য নশ্ৱরাণাম্ অধিপতীনাং ৱা জ্ঞানং নহি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဝယံ ဇ္ဉာနံ ဘာၐာမဟေ တစ္စ သိဒ္ဓလောကဲ ရ္ဇ္ဉာနမိဝ မနျတေ, တဒိဟလောကသျ ဇ္ဉာနံ နဟိ, ဣဟလောကသျ နၑွရာဏာမ် အဓိပတီနာံ ဝါ ဇ္ဉာနံ နဟိ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 vayaM jnjAnaM bhASAmahE tacca siddhalOkai rjnjAnamiva manyatE, tadihalOkasya jnjAnaM nahi, ihalOkasya nazvarANAm adhipatInAM vA jnjAnaM nahi;

Ver Capítulo Copiar




1 कुरिन्थियों 2:6
36 Referencias Cruzadas  

apara.m ka.n.takaanaa.m madhye biijaanyuptaani tadartha e.sa.h; kenacit kathaayaa.m "srutaayaa.m saa.msaarikacintaabhi rbhraantibhi"sca saa grasyate, tena saa maa viphalaa bhavati|


tato yii"suravadat, yadi siddho bhavitu.m vaa nchasi, tarhi gatvaa nijasarvvasva.m vikriiya daridrebhyo vitara, tata.h svarge vitta.m lapsyase; aagaccha, matpa"scaadvarttii ca bhava|


tasmaat yu.smaaka.m svargastha.h pitaa yathaa puur.no bhavati, yuuyamapi taad.r"saa bhavata|


tenaiva prabhustamayathaarthak.rtam adhii"sa.m tadbuddhinaipu.nyaat pra"sa"sa.msa; ittha.m diiptiruupasantaanebhya etatsa.msaarasya santaanaa varttamaanakaale.adhikabuddhimanto bhavanti|


tathaa varttamaanalokaan sa.msthitibhra.s.taan karttum ii"svaro jagato.apak.r.s.taan heyaan avarttamaanaa.m"scaabhirocitavaan|


ekasmai tenaatmanaa j naanavaakya.m diiyate, anyasmai tenaivaatmanaadi.s.ta.m vidyaavaakyam,


he bhraatara.h,yuuya.m buddhyaa baalakaaiva maa bhuuta parantu du.s.tatayaa "si"sava_iva bhuutvaa buddhyaa siddhaa bhavata|


he bhraataro yu.smatsamiipe mamaagamanakaale.aha.m vakt.rtaayaa vidyaayaa vaa naipu.nyene"svarasya saak.sya.m pracaaritavaan tannahi;


taccaasmaabhi rmaanu.sikaj naanasya vaakyaani "sik.sitvaa kathyata iti nahi kintvaatmato vaakyaani "sik.sitvaatmikai rvaakyairaatmika.m bhaava.m prakaa"sayadbhi.h kathyate|


ihalokasyaadhipatiinaa.m kenaapi tat j naana.m na labdha.m, labdhe sati te prabhaavavi"si.s.ta.m prabhu.m kru"se naahani.syan|


he bhraatara.h, ahamaatmikairiva yu.smaabhi.h sama.m sambhaa.situ.m naa"saknava.m kintu "saariirikaacaaribhi.h khrii.s.tadharmme "si"sutulyai"sca janairiva yu.smaabhi.h saha samabhaa.se|


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


asmaabhi rgho.sita.h susa.mvaado yadi pracchanna.h; syaat tarhi ye vina.mk.syanti te.saameva d.r.s.tita.h sa pracchanna.h;


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


tasmaad vaya.m tameva gho.sayanto yad ekaika.m maanava.m siddhiibhuuta.m khrii.s.te sthaapayema tadarthamekaika.m maanava.m prabodhayaama.h puur.naj naanena caikaika.m maanava.m upadi"saama.h|


khrii.s.tasya daaso yo yu.smadde"siiya ipaphraa.h sa yu.smaan namaskaara.m j naapayati yuuya nce"svarasya sarvvasmin mano.abhilaa.se yat siddhaa.h puur.naa"sca bhaveta tadartha.m sa nitya.m praarthanayaa yu.smaaka.m k.rte yatate|


kintu sadasadvicaare ye.saa.m cetaa.msi vyavahaare.na "sik.sitaani taad.r"saanaa.m siddhalokaanaa.m ka.thoradravye.su prayojanamasti|


vaya.m m.rtijanakakarmmabhyo mana.hparaavarttanam ii"svare vi"svaaso majjana"sik.sa.na.m hastaarpa.na.m m.rtalokaanaam utthaanam


taad.r"sa.m j naanam uurddhvaad aagata.m nahi kintu paarthiva.m "sariiri bhautika nca|


yata.h sarvve vaya.m bahuvi.saye.su skhalaama.h, ya.h ka"scid vaakye na skhalati sa siddhapuru.sa.h k.rtsna.m va"siikarttu.m samartha"scaasti|


k.sa.nikadu.hkhabhogaat param asmabhya.m khrii.s.tena yii"sunaa svakiiyaanantagauravadaanaartha.m yo.asmaan aahuutavaan sa sarvvaanugraahii"svara.h svaya.m yu.smaan siddhaan sthiraan sabalaan ni"scalaa.m"sca karotu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos