Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 2:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 taccaasmaabhi rmaanu.sikaj naanasya vaakyaani "sik.sitvaa kathyata iti nahi kintvaatmato vaakyaani "sik.sitvaatmikai rvaakyairaatmika.m bhaava.m prakaa"sayadbhi.h kathyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 तच्चास्माभि र्मानुषिकज्ञानस्य वाक्यानि शिक्षित्वा कथ्यत इति नहि किन्त्वात्मतो वाक्यानि शिक्षित्वात्मिकै र्वाक्यैरात्मिकं भावं प्रकाशयद्भिः कथ्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তচ্চাস্মাভি ৰ্মানুষিকজ্ঞানস্য ৱাক্যানি শিক্ষিৎৱা কথ্যত ইতি নহি কিন্ত্ৱাত্মতো ৱাক্যানি শিক্ষিৎৱাত্মিকৈ ৰ্ৱাক্যৈৰাত্মিকং ভাৱং প্ৰকাশযদ্ভিঃ কথ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তচ্চাস্মাভি র্মানুষিকজ্ঞানস্য ৱাক্যানি শিক্ষিৎৱা কথ্যত ইতি নহি কিন্ত্ৱাত্মতো ৱাক্যানি শিক্ষিৎৱাত্মিকৈ র্ৱাক্যৈরাত্মিকং ভাৱং প্রকাশযদ্ভিঃ কথ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တစ္စာသ္မာဘိ ရ္မာနုၐိကဇ္ဉာနသျ ဝါကျာနိ ၑိက္ၐိတွာ ကထျတ ဣတိ နဟိ ကိန္တွာတ္မတော ဝါကျာနိ ၑိက္ၐိတွာတ္မိကဲ ရွာကျဲရာတ္မိကံ ဘာဝံ ပြကာၑယဒ္ဘိး ကထျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 taccAsmAbhi rmAnuSikajnjAnasya vAkyAni zikSitvA kathyata iti nahi kintvAtmatO vAkyAni zikSitvAtmikai rvAkyairAtmikaM bhAvaM prakAzayadbhiH kathyatE|

Ver Capítulo Copiar




1 कुरिन्थियों 2:13
14 Referencias Cruzadas  

yato yu.smaabhiryad yad vaktavya.m tat tasmin samayaeva pavitra aatmaa yu.smaan "sik.sayi.syati|


tasmaat sarvve pavitre.naatmanaa paripuur.naa.h santa aatmaa yathaa vaacitavaan tadanusaare.naanyade"siiyaanaa.m bhaa.saa uktavanta.h|


khrii.s.tenaaha.m majjanaartha.m na prerita.h kintu susa.mvaadasya pracaaraarthameva; so.api vaakpa.tutayaa mayaa na pracaaritavya.h, yatastathaa pracaarite khrii.s.tasya kru"se m.rtyu.h phalahiino bhavi.syati|


yo jana.h parabhaa.saa.m bhaa.sate sa maanu.saan na sambhaa.sate kintvii"svarameva yata.h kenaapi kimapi na budhyate sa caatmanaa niguu.dhavaakyaani kathayati;


he bhraataro yu.smatsamiipe mamaagamanakaale.aha.m vakt.rtaayaa vidyaayaa vaa naipu.nyene"svarasya saak.sya.m pracaaritavaan tannahi;


praa.nii manu.sya ii"svariiyaatmana.h "sik.saa.m na g.rhlaati yata aatmikavicaare.na saa vicaaryyeti heto.h sa taa.m pralaapamiva manyate boddhu nca na "saknoti|


apara.m yu.smaaka.m vi"svaaso yat maanu.sikaj naanasya phala.m na bhavet kintvii"svariiya"sakte.h phala.m bhavet,


yu.smatk.rte.asmaabhi.h paaratrikaa.ni biijaani ropitaani, ato yu.smaakamaihikaphalaanaa.m vayam a.m"sino bhavi.syaama.h kimetat mahat karmma?


apara.m giitai rgaanai.h paaramaarthikakiirttanai"sca parasparam aalapanto manasaa saarddha.m prabhum uddi"sya gaayata vaadayata ca|


khrii.s.tasya vaakya.m sarvvavidhaj naanaaya sampuur.naruupe.na yu.smadantare nivamatu, yuuya nca giitai rgaanai.h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug.rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|


tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|


yato .asmaaka.m prabho ryii"sukhrii.s.tasya paraakrama.m punaraagamana nca yu.smaan j naapayanto vaya.m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna.h pratyak.sasaak.si.no bhuutvaa bhaa.sitavanta.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos