1 कुरिन्थियों 2:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 manujasyaanta.hsthamaatmaana.m vinaa kena manujena tasya manujasya tattva.m budhyate? tadvadii"svarasyaatmaana.m vinaa kenaapii"svarasya tattva.m na budhyate| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 मनुजस्यान्तःस्थमात्मानं विना केन मनुजेन तस्य मनुजस्य तत्त्वं बुध्यते? तद्वदीश्वरस्यात्मानं विना केनापीश्वरस्य तत्त्वं न बुध्यते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 মনুজস্যান্তঃস্থমাত্মানং ৱিনা কেন মনুজেন তস্য মনুজস্য তত্ত্ৱং বুধ্যতে? তদ্ৱদীশ্ৱৰস্যাত্মানং ৱিনা কেনাপীশ্ৱৰস্য তত্ত্ৱং ন বুধ্যতে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 মনুজস্যান্তঃস্থমাত্মানং ৱিনা কেন মনুজেন তস্য মনুজস্য তত্ত্ৱং বুধ্যতে? তদ্ৱদীশ্ৱরস্যাত্মানং ৱিনা কেনাপীশ্ৱরস্য তত্ত্ৱং ন বুধ্যতে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 မနုဇသျာန္တးသ္ထမာတ္မာနံ ဝိနာ ကေန မနုဇေန တသျ မနုဇသျ တတ္တွံ ဗုဓျတေ? တဒွဒီၑွရသျာတ္မာနံ ဝိနာ ကေနာပီၑွရသျ တတ္တွံ န ဗုဓျတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 manujasyAntaHsthamAtmAnaM vinA kEna manujEna tasya manujasya tattvaM budhyatE? tadvadIzvarasyAtmAnaM vinA kEnApIzvarasya tattvaM na budhyatE| Ver Capítulo |