Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 2:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 he bhraataro yu.smatsamiipe mamaagamanakaale.aha.m vakt.rtaayaa vidyaayaa vaa naipu.nyene"svarasya saak.sya.m pracaaritavaan tannahi;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरो युष्मत्समीपे ममागमनकालेऽहं वक्तृताया विद्याया वा नैपुण्येनेश्वरस्य साक्ष्यं प्रचारितवान् तन्नहि;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰো যুষ্মৎসমীপে মমাগমনকালেঽহং ৱক্তৃতাযা ৱিদ্যাযা ৱা নৈপুণ্যেনেশ্ৱৰস্য সাক্ষ্যং প্ৰচাৰিতৱান্ তন্নহি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরো যুষ্মৎসমীপে মমাগমনকালেঽহং ৱক্তৃতাযা ৱিদ্যাযা ৱা নৈপুণ্যেনেশ্ৱরস্য সাক্ষ্যং প্রচারিতৱান্ তন্নহি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရော ယုၐ္မတ္သမီပေ မမာဂမနကာလေ'ဟံ ဝက္တၖတာယာ ဝိဒျာယာ ဝါ နဲပုဏျေနေၑွရသျ သာက္ၐျံ ပြစာရိတဝါန် တန္နဟိ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtarO yuSmatsamIpE mamAgamanakAlE'haM vaktRtAyA vidyAyA vA naipuNyEnEzvarasya sAkSyaM pracAritavAn tannahi;

Ver Capítulo Copiar




1 कुरिन्थियों 2:1
23 Referencias Cruzadas  

yihuudiiyaanaam anyade"siiyalokaanaa nca samiipa etaad.r"sa.m saak.sya.m dadaami|


tva.m tvarayaa yiruu"saalama.h prati.s.thasva yato lokaamayi tava saak.sya.m na grahii.syanti, maampratyudita.m tasyeda.m vaakyam a"srau.sam|


yatastaad.r"saa lokaa asmaaka.m prabho ryii"sukhrii.s.tasya daasaa iti nahi kintu svodarasyaiva daasaa.h; apara.m pra.nayavacanai rmadhuravaakyai"sca saralalokaanaa.m manaa.msi mohayanti|


puurvvakaalikayuge.su pracchannaa yaa mantra.naadhunaa prakaa"sitaa bhuutvaa bhavi.syadvaadilikhitagranthaga.nasya pramaa.naad vi"svaasena graha.naartha.m sadaatanasye"svarasyaaj nayaa sarvvade"siiyalokaan j naapyate,


khrii.s.tenaaha.m majjanaartha.m na prerita.h kintu susa.mvaadasya pracaaraarthameva; so.api vaakpa.tutayaa mayaa na pracaaritavya.h, yatastathaa pracaarite khrii.s.tasya kru"se m.rtyu.h phalahiino bhavi.syati|


tena yuuya.m khrii.s.taat sarvvavidhavakt.rtaaj naanaadiini sarvvadhanaani labdhavanta.h|


taccaasmaabhi rmaanu.sikaj naanasya vaakyaani "sik.sitvaa kathyata iti nahi kintvaatmato vaakyaani "sik.sitvaatmikai rvaakyairaatmika.m bhaava.m prakaa"sayadbhi.h kathyate|


apara.m yu.smaaka.m vi"svaaso yat maanu.sikaj naanasya phala.m na bhavet kintvii"svariiya"sakte.h phala.m bhavet,


kintu kaalaavasthaayaa.h puurvvasmaad yat j naanam asmaaka.m vibhavaartham ii"svare.na ni"scitya pracchanna.m tanniguu.dham ii"svariiyaj naana.m prabhaa.saamahe|


tasya patraa.ni gurutaraa.ni prabalaani ca bhavanti kintu tasya "saariirasaak.saatkaaro durbbala aalaapa"sca tucchaniiya iti kai"scid ucyate|


mama vaakpa.tutaayaa nyuunatve satyapi j naanasya nyuunatva.m naasti kintu sarvvavi.saye vaya.m yu.smadgocare prakaa"saamahe|


kintu tasmin dine svakiiyapavitraloke.su viraajitu.m yu.smaan aparaa.m"sca sarvvaan vi"svaasilokaan vismaapayitu nca sa aagami.syati yato .asmaaka.m pramaa.ne yu.smaabhi rvi"svaaso.akaari|


tathaa saccidaanande"svarasya yo vibhavayukta.h susa.mvaado mayi samarpitastadanuyaayihitopade"sasya vipariita.m yat ki ncid bhavati tadviruddhaa saa vyavastheti tadgraahi.naa j naatavya.m|


ataevaasmaaka.m prabhumadhi tasya vandidaasa.m maamadhi ca pramaa.na.m daatu.m na trapasva kintvii"svariiya"saktyaa susa.mvaadasya k.rte du.hkhasya sahabhaagii bhava|


pitaa jagatraataara.m putra.m pre.sitavaan etad vaya.m d.r.s.tvaa pramaa.nayaama.h|


sa ce"svarasya vaakye khrii.s.tasya saak.sye ca yadyad d.r.s.tavaan tasya pramaa.na.m dattavaan|


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos