1 कुरिन्थियों 16:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script15 he bhraatara.h, aha.m yu.smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa.h, pavitralokaanaa.m paricaryyaayai ca ta aatmano nyavedayan iti yu.smaabhi rj naayate| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari15 हे भ्रातरः, अहं युष्मान् इदम् अभियाचे स्तिफानस्य परिजना आखायादेशस्य प्रथमजातफलस्वरूपाः, पवित्रलोकानां परिचर्य्यायै च त आत्मनो न्यवेदयन् इति युष्माभि र्ज्ञायते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script15 হে ভ্ৰাতৰঃ, অহং যুষ্মান্ ইদম্ অভিযাচে স্তিফানস্য পৰিজনা আখাযাদেশস্য প্ৰথমজাতফলস্ৱৰূপাঃ, পৱিত্ৰলোকানাং পৰিচৰ্য্যাযৈ চ ত আত্মনো ন্যৱেদযন্ ইতি যুষ্মাভি ৰ্জ্ঞাযতে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script15 হে ভ্রাতরঃ, অহং যুষ্মান্ ইদম্ অভিযাচে স্তিফানস্য পরিজনা আখাযাদেশস্য প্রথমজাতফলস্ৱরূপাঃ, পৱিত্রলোকানাং পরিচর্য্যাযৈ চ ত আত্মনো ন্যৱেদযন্ ইতি যুষ্মাভি র্জ্ঞাযতে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script15 ဟေ ဘြာတရး, အဟံ ယုၐ္မာန် ဣဒမ် အဘိယာစေ သ္တိဖာနသျ ပရိဇနာ အာခါယာဒေၑသျ ပြထမဇာတဖလသွရူပါး, ပဝိတြလောကာနာံ ပရိစရျျာယဲ စ တ အာတ္မနော နျဝေဒယန် ဣတိ ယုၐ္မာဘိ ရ္ဇ္ဉာယတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script15 hE bhrAtaraH, ahaM yuSmAn idam abhiyAcE stiphAnasya parijanA AkhAyAdEzasya prathamajAtaphalasvarUpAH, pavitralOkAnAM paricaryyAyai ca ta AtmanO nyavEdayan iti yuSmAbhi rjnjAyatE| Ver Capítulo |